Book 13 Chapter 151
1yudhiṣṭhira uvāca
1kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate
vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam
2bhīṣma uvāca
2ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ
dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ
3devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ
acintyo 'thāpy anirdeśyaḥ sarvaprāṇo hy ayonijaḥ
4pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī
vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ
5umāpatir virūpākṣaḥ skandaḥ senāpatis tathā
viśākho hutabhug vāyuś candrādityau prabhākarau
6śakraḥ śacīpatir devo yamo dhūmorṇayā saha
varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ
7saumyā gauḥ surabhir devī viśravāś ca mahān ṛṣiḥ
ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ
8vālakhilyās tapaḥsiddhāḥ kṛṣṇadvaipāyanas tathā
nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ
9tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ
devakanyā mahābhāgā divyāś cāpsarasāṃ gaṇāḥ
10urvaśī menakā rambhā miśrakeśī alambuṣā
viśvācī ca ghṛtācī ca pañcacūḍā tilottamā
11ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca
dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ
12śarvaryo divasāś caiva mārīcaḥ kaśyapas tathā
śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ
13nakṣatrāṇy ṛtavaś caiva māsāḥ saṃdhyāḥ savatsarāḥ
vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā
14śatadrūś ca vipāśā ca candrabhāgā sarasvatī
sindhuś ca devikā caiva puṣkaraṃ tīrtham eva ca
15gaṅgā mahānadī caiva kapilā narmadā tathā
kampunā ca viśalyā ca karatoyāmbuvāhinī
16sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ
tāmrāruṇā vetravatī parṇāśā gautamī tathā
17godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā
dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā
18prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca
tac ca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ
19puṇyatīrthaiś ca kalilaṃ kurukṣetraṃ prakīrtitam
sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca
20hiraṇvatī vitastā ca tathaivekṣumatī nadī
vedasmṛtir vaidasinī malavāsāś ca nady api
21bhūmibhāgās tathā puṇyā gaṅgādvāram athāpi ca
ṛṣikulyās tathā medhyā nadī citrapathā tathā
22kauśikī yamunā sītā tathā carmaṇvatī nadī
nadī bhīmarathī caiva bāhudā ca mahānadī
mahendravāṇī tridivā nīlikā ca sarasvatī
23nandā cāparanandā ca tathā tīrthaṃ mahāhradam
gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam
24tathā devanadī puṇyā saraś ca brahmanirmitam
puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam
25himavān parvataś caiva divyauṣadhisamanvitaḥ
vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvitaḥ
26merur mahendro malayaḥ śvetaś ca rajatācitaḥ
śṛṅgavān mandaro nīlo niṣadho darduras tathā
27citrakūṭo 'ñjanābhaś ca parvato gandhamādanaḥ
puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ
diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ
28viśvedevā nabhaś caiva nakṣatrāṇi grahās tathā
pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā
29kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ
stuvaṃś ca pratinandaṃś ca mucyate sarvato bhayāt
sarvasaṃkarapāpebhyo devatāstavanandakaḥ
30devatānantaraṃ viprāṃs tapaḥsiddhāṃs tapodhikān
kīrtitān kīrtayiṣyāmi sarvapāpapramocanān
31yavakrīto 'tha raibhyaś ca kakṣīvān auśijas tathā
bhṛgvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ
barhī ca guṇasaṃpannaḥ prācīṃ diśam upāśritāḥ
32bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucus tathā
mumucuś ca mahābhāgaḥ svastyātreyaś ca vīryavān
33mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān
dṛḍhāyuś cordhvabāhuś ca viśrutāv ṛṣisattamau
34paścimāṃ diśam āśritya ya edhante nibodha tān
uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān
35ṛṣir dīrghatamāś caiva gautamaḥ kaśyapas tathā
ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhuḥ
36uttarāṃ diśam āśritya ya edhante nibodha tān
atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān
37viśvāmitro bharadvājo jamadagnis tathaiva ca
ṛcīkapautro rāmaś ca ṛṣir auddālakis tathā
38śvetaketuḥ kohalaś ca vipulo devalas tathā
devaśarmā ca dhaumyaś ca hastikāśyapa eva ca
39lomaśo nāciketaś ca lomaharṣaṇa eva ca
ṛṣir ugraśravāś caiva bhārgavaś cyavanas tathā
40eṣa vai samavāyas te ṛṣidevasamanvitaḥ
ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ
41nṛgo yayātir nahuṣo yaduḥ pūruś ca vīryavān
dhundhumāro dilīpaś ca sagaraś ca pratāpavān
42kṛśāśvo yauvanāśvaś ca citrāśvaḥ satyavāṃs tathā
duḥṣanto bharataś caiva cakravartī mahāyaśāḥ
43yavano janakaś caiva tathā dṛḍharatho nṛpaḥ
raghur naravaraś caiva tathā daśaratho nṛpaḥ
44rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ
hariścandro maruttaś ca jahnur jāhnavisevitā
45mahodayo hy alarkaś ca ailaś caiva narādhipaḥ
karaṃdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipaḥ
46dakṣo 'mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ
mucukundaś ca rājarṣir mitrabhānuḥ priyaṃkaraḥ
47trasadasyus tathā rājā śveto rājarṣisattamaḥ
mahābhiṣaś ca vikhyāto nimirājas tathāṣṭakaḥ
48āyuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ
śibir auśīnaraś caiva gayaś caiva narādhipaḥ
49pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ
ailo nalaś ca rājarṣir manuś caiva prajāpatiḥ
50havidhraś ca pṛṣadhraś ca pratīpaḥ śaṃtanus tathā
kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ
51mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ
dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ