Book 13 Chapter 150
1bhīṣma uvāca
1kāryate yac ca kriyate sac cāsac ca kṛtaṃ tataḥ
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset
2kāla evātra kālena nigrahānugrahau dadat
buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate
3yadā tv asya bhaved buddhir dharmyā cārthapradarśinī
tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset
4etāvan mātram etad dhi bhūtānāṃ prājñalakṣaṇam
kālayukto 'py ubhayavic cheṣam arthaṃ samācaret
5yathā hy upasthitaiśvaryāḥ pūjayante narā narān
evam evātmanātmānaṃ pūjayantīha dhārmikāḥ
6na hy adharmatayā dharmaṃ dadyāt kālaḥ kathaṃ cana
tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam
7spraṣṭum apy asamartho hi jvalantam iva pāvakam
adharmaḥ satato dharmaṃ kālena parirakṣitam
8kāryāv etau hi kālena dharmo hi vijayāvahaḥ
trayāṇām api lokānām ālokakaraṇo bhavet
9tatra kaś cin nayet prājño gṛhītvaiva kare naram
uhyamānaḥ sa dharmeṇa dharme bahubhayacchale