Book 13 Chapter 146
1vāsudeva uvāca
1yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ
rudrāya bahurūpāya bahunāmne nibodha me
2vadanty agniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram
ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā
3dve tanū tasya devasya vedajñā brāhmaṇā viduḥ
ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ
4ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ
śivā saumyā ca yā tasya dharmas tv āpo 'tha candramāḥ
5ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha
brahmacaryaṃ caraty eṣa śivā yāsya tanus tathā
6yāsya ghoratamā mūrtir jagat saṃharate tayā
īśvaratvān mahattvāc ca maheśvara iti smṛtaḥ
7yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
māṃsaśoṇitamajjādo yat tato rudra ucyate
8devānāṃ sumahān yac ca yac cāsya viṣayo mahān
yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
9samedhayati yan nityaṃ sarvārthān sarvakarmabhiḥ
śivam icchan manuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ
10dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat
sthiraliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
11yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā
sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
12dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭīty ata ucyate
viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
13sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā
cakṣuṣaḥ prabhavas tejo nāsty anto 'thāsya cakṣuṣām
14sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
15nityena brahmacaryeṇa liṅgam asya yadā sthitam
mahayanty asya lokāś ca maheśvara iti smṛtaḥ
16vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
17ṛṣayaś cāpi devāś ca gandharvāpsarasas tathā
liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam
18pūjyamāne tatas tasmin modate sa maheśvaraḥ
sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ
19eṣa eva śmaśāneṣu devo vasati nityaśaḥ
yajante taṃ janās tatra vīrasthānaniṣeviṇam
20viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha
sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām
21tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca
loke yāny asya pūjyante viprās tāni vidur budhāḥ
22nāmadheyāni vedeṣu bahūny asya yathārthataḥ
nirucyante mahattvāc ca vibhutvāt karmabhis tathā
23vede cāsya vidur viprāḥ śatarudrīyam uttamam
vyāsād anantaraṃ yac cāpy upasthānaṃ mahātmanaḥ
24pradātā sarvalokānāṃ viśvaṃ cāpy ucyate mahat
jyeṣṭhabhūtaṃ vadanty enaṃ brāhmaṇā ṛṣayo 'pare
25prathamo hy eṣa devānāṃ mukhād agnir ajāyata
grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjaty api
26sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān
āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
27sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ
śakrādiṣu ca deveṣu tasya caiśvaryam ucyate
28sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe
aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
29maheśvaraś ca lokānāṃ mahatām īśvaraś ca saḥ
bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat
tasya devasya yad vaktraṃ samudre vaḍavāmukham