Book 13 Chapter 145
1yudhiṣṭhira uvāca
1durvāsasaḥ prasādāt te yat tadā madhusūdana
avāptam iha vijñānaṃ tan me vyākhyātum arhasi
2mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ
tattvato jñātum icchāmi sarvaṃ matimatāṃ vara
3vāsudeva uvāca
3hanta te kathayiṣyāmi namaskṛtvā kapardine
yad avāptaṃ mahārāja śreyo yac cārjitaṃ yaśaḥ
4prayataḥ prātar utthāya yad adhīye viśāṃ pate
prāñjaliḥ śatarudrīyaṃ tan me nigadataḥ śṛṇu
5prajāpatis tat sasṛje tapaso 'nte mahātapāḥ
śaṃkaras tv asṛjat tāta prajāḥ sthāvarajaṅgamāḥ
6nāsti kiṃ cit paraṃ bhūtaṃ mahādevād viśāṃ pate
iha triṣv api lokeṣu bhūtānāṃ prabhavo hi saḥ
7na caivotsahate sthātuṃ kaś cid agre mahātmanaḥ
na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate
8gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ
visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca
9ghoraṃ ca ninadaṃ tasya parjanyaninadopamam
śrutvā vidīryed dhṛdayaṃ devānām api saṃyuge
10yāṃś ca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk
na surā nāsurā loke na gandharvā na pannagāḥ
kupite sukham edhante tasminn api guhāgatāḥ
11prajāpateś ca dakṣasya yajato vitate kratau
vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā
dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca
12te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ
vidrute sahasā yajñe kupite ca maheśvare
13tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
babhūvur avaśāḥ pārtha viṣeduś ca surāsurāḥ
14āpaś cukṣubhire caiva cakampe ca vasuṃdharā
vyadravan girayaś cāpi dyauḥ paphāla ca sarvaśaḥ
15andhena tamasā lokāḥ prāvṛtā na cakāśire
pranaṣṭā jyotiṣāṃ bhāś ca saha sūryeṇa bhārata
16bhṛśaṃ bhītās tataḥ śāntiṃ cakruḥ svastyayanāni ca
ṛṣayaḥ sarvabhūtānām ātmanaś ca hitaiṣiṇaḥ
17tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ
bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat
18pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ
puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat
19tataḥ praṇemur devās te vepamānāḥ sma śaṃkaram
punaś ca saṃdadhe rudro dīptaṃ suniśitaṃ śaram
20rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ
tataḥ prasādayām āsuḥ śarvaṃ te vibudhottamāḥ
21jepuś ca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ
saṃstūyamānas tridaśaiḥ prasasāda maheśvaraḥ
22rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tv akalpayan
bhayena tridaśā rājañ śaraṇaṃ ca prapedire
23tena caivātikopena sa yajñaḥ saṃdhito 'bhavat
yad yac cāpi hataṃ tatra tat tathaiva pradīyate
24asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi
āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā
25nāśakat tāni maghavā bhettuṃ sarvāyudhair api
atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ
26tata ūcur mahātmāno devāḥ sarve samāgatāḥ
rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu
jahi daityān saha purair lokāṃs trāyasva mānada
27sa tathoktas tathety uktvā viṣṇuṃ kṛtvā śarottamam
śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam
vedān kṛtvā dhanuḥ sarvāñ jyāṃ ca sāvitrim uttamām
28devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ
triparvaṇā triśalyena tena tāni bibheda saḥ
29śareṇādityavarṇena kālāgnisamatejasā
te 'surāḥ sapurās tatra dagdhā rudreṇa bhārata
30taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ
umā jijñāsamānā vai ko 'yam ity abravīt tadā
31asūyataś ca śakrasya vajreṇa prahariṣyataḥ
savajraṃ stambhayām āsa taṃ bāhuṃ parighopamam
32na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram
saprajāpatayaḥ sarve tasmin mumuhur īśvare
33tato dhyātvātha bhagavān brahmā tam amitaujasam
ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim
34tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ
babhūva sa tadā bāhur balahantur yathā purā
35sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān
dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat
36viprakārān prayuṅkte sma subahūn mama veśmani
tān udāratayā cāham akṣamaṃ tasya duḥsaham
37sa devendraś ca vāyuś ca so 'śvinau sa ca vidyutaḥ
sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ
38sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca
māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ
39sa dhātā sa vidhātā ca viśvakarmā sa sarvavit
nakṣatrāṇi diśaś caiva pradiśo 'tha grahās tathā
viśvamūrtir ameyātmā bhagavān amitadyutiḥ
40ekadhā ca dvidhā caiva bahudhā ca sa eva ca
śatadhā sahasradhā caiva tathā śatasahasradhā
41īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ataḥ
na hi śakyā guṇā vaktum api varṣaśatair api