Book 13 Chapter 144
1yudhiṣṭhira uvāca
1brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana
vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ
2vāsudeva uvāca
2śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha
yathātattvena vadato guṇān me kurusattama
3pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ
kiṃ phalaṃ brāhmaṇeṣv asti pūjāyāṃ madhusūdana
īśvarasya satas tasya iha caiva paratra ca
4sadā dvijātīn saṃpūjya kiṃ phalaṃ tatra mānada
etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me
5ity uktavacanas tena pradyumnena tadā tv aham
pratyabruvaṃ mahārāja yat tac chṛṇu samāhitaḥ
6vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
7asmiṃl loke raukmiṇeya tathāmuṣmiṃś ca putraka
brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā
8brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam
lokā lokeśvarāś caiva sarve brāhmaṇapūrvakāḥ
9tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka
mā te manyur mahābāho bhavatv atra dvijān prati
10brāhmaṇo hi mahad bhūtam asmiṃl loke paratra ca
bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ
11anyān api sṛjeyuś ca lokāṃl lokeśvarāṃs tathā
kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ
12avasan madgṛhe tāta brāhmaṇo haripiṅgalaḥ
cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān
dīrghebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi
13sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ
imā gāthā gāyamānaś catvareṣu sabhāsu ca
14durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe
paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam
yo māṃ kaś cid vāsayeta na sa māṃ kopayed iha
15taṃ sma nādriyate kaś cit tato 'haṃ tam avāsayam
16sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā
ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān
17akasmāc ca prahasati tathākasmāt praroditi
na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā
18so 'smadāvasathaṃ gatvā śayyāś cāstaraṇāni ca
kanyāś cālaṃkṛtā dagdhvā tato vyapagataḥ svayam
19atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ
kṛṣṇa pāyasam icchāmi bhoktum ity eva satvaraḥ
20sadaiva tu mayā tasya cittajñena gṛhe janaḥ
sarvāṇy evānnapānāni bhakṣyāś coccāvacās tathā
bhavantu satkṛtānīti pūrvam eva pracoditaḥ
21tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam
tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt
kṣipram aṅgāni limpasva pāyaseneti sa sma ha
22avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā
tenocchiṣṭena gātrāṇi śiraś caivābhyamṛkṣayam
23sa dadarśa tadābhyāśe mātaraṃ te śubhānanām
tām api smayamānaḥ sa pāyasenābhyalepayat
24muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat
tam āruhya rathaṃ caiva niryayau sa gṛhān mama
25agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat
pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ
26na ca me stokam apy āsīd duḥkham īrṣyākṛtaṃ tadā
tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ
27tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ
tatrājalpan mithaḥ ke cit samābhāṣya parasparam
28brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana
ko hy enaṃ ratham āsthāya jīved anyaḥ pumān iha
29āśīviṣaviṣaṃ tīkṣṇaṃ tatas tīkṣṇataraṃ viṣam
brahmāśīviṣadagdhasya nāsti kaś cic cikitsakaḥ
30tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi
tāṃ nāmarṣayata śrīmāṃs tatas tūrṇam acodayat
31tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ
padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ
32tam utpathena dhāvantam anvadhāvaṃ dvijottamam
tathaiva pāyasādigdhaḥ prasīda bhagavann iti
33tato vilokya tejasvī brāhmaṇo mām uvāca ha
jitaḥ krodhas tvayā kṛṣṇa prakṛtyaiva mahābhuja
34na te 'parādham iha vai dṛṣṭavān asmi suvrata
prīto 'smi tava govinda vṛṇu kāmān yathepsitān
prasannasya ca me tāta paśya vyuṣṭir yathāvidhā
35yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati
yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati
36yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati
triṣu lokeṣu tāvac ca vaiśiṣṭyaṃ pratipatsyase
supriyaḥ sarvalokasya bhaviṣyasi janārdana
37yat te bhinnaṃ ca dagdhaṃ ca yac ca kiṃ cid vināśitam
sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana
38yāvad etat praliptaṃ te gātreṣu madhusūdana
ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta
39na tu pādatale lipte kasmāt te putrakādya vai
naitan me priyam ity eva sa māṃ prīto 'bravīt tadā
ity ukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam
40rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ
kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane
41na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini
sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi
42ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha
variṣṭhā sahalokyā ca keśavasya bhaviṣyasi
43tava mātaram ity uktvā tato māṃ punar abravīt
prasthitaḥ sumahātejā durvāsā vahnivaj jvalan
44eṣaiva te buddhir astu brāhmaṇān prati keśava
ity uktvā sa tadā putra tatraivāntaradhīyata
45tasminn antarhite cāham upāṃśuvratam ādiśam
yat kiṃ cid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho
46etad vratam ahaṃ kṛtvā mātrā te saha putraka
tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca
47praviṣṭamātraś ca gṛhe sarvaṃ paśyāmi tan navam
yad bhinnaṃ yac ca vai dagdhaṃ tena vipreṇa putraka
48tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham
apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā
49ity ahaṃ raukmiṇeyasya pṛcchato bharatarṣabha
māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃs tadā
50tathā tvam api kaunteya brāhmaṇān satataṃ prabho
pūjayasva mahābhāgān vāgbhir dānaiś ca nityadā
51evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām
yac ca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha