Book 13 Chapter 142
1bhīṣma uvāca
1tūṣṇīm āsīd arjunas tu pavanas tv abravīt punaḥ
śṛṇu me brāhmaṇeṣv eva mukhyaṃ karma janādhipa
2madasyāsyam anuprāptā yadā sendrā divaukasaḥ
tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā
3ubhau lokau hṛtau matvā te devā duḥkhitābhavan
śokārtāś ca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ
4devā ūcuḥ
4madāsyavyatiṣiktānām asmākaṃ lokapūjita
cyavanena hṛtā bhūmiḥ kapaiś cāpi divaṃ prabho
5brahmovāca
5gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ
prasādya tān ubhau lokāv avāpsyatha yathā purā
6te yayuḥ śaraṇaṃ viprāṃs ta ūcuḥ kāñ jayāmahe
ity uktās te dvijān prāhur jayateha kapān iti
bhūgatān hi vijetāro vayam ity eva pārthiva
7tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam
tac chrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ
8sa ca tān brāhmaṇān āha dhanī kapavaco yathā
bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate
9sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ
sarve satyavratāś caiva sarve tulyā maharṣibhiḥ
10śrīś caiva ramate teṣu dhārayanti śriyaṃ ca te
vṛthā dārān na gacchanti vṛthāmāṃsaṃ na bhuñjate
11dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ
sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ
12upetya śakaṭair yānti na sevanti rajasvalām
abhuktavatsu nāśnanti divā caiva na śerate
13etaiś cānyaiś ca bahubhir guṇair yuktān kathaṃ kapān
vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ
14brāhmaṇā ūcuḥ
14kapān vayaṃ vijeṣyāmo ye devās te vayaṃ smṛtāḥ
tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam
15dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ
gṛhītvāstrāṇy atho viprān kapāḥ sarve samādravan
16samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ
vyasṛjañ jvalitān agnīn kapānāṃ prāṇanāśanān
17brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ
nabhasīva yathābhrāṇi vyarājanta narādhipa
praśaśaṃsur dvijāṃś caiva brahmāṇaṃ ca yaśasvinam
18teṣāṃ tejas tathā vīryaṃ devānāṃ vavṛdhe tataḥ
avāpnuvaṃś cāmaratvaṃ triṣu lokeṣu pūjitam
19ity uktavacanaṃ vāyum arjunaḥ pratyabhāṣata
pratipūjya mahābāho yat tac chṛṇu narādhipa
20jīvāmy ahaṃ brāhmaṇārthe sarvathā satataṃ prabho
brahmaṇe brāhmaṇebhyaś ca praṇamāmi ca nityaśaḥ
21dattātreyaprasādāc ca mayā prāptam idaṃ yaśaḥ
loke ca paramā kīrtir dharmaś ca carito mahān
22aho brāhmaṇakarmāṇi yathā māruta tattvataḥ
tvayā proktāni kārtsnyena śrutāni prayatena ha
23vāyur uvāca
23brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca
bhṛgubhyas te bhayaṃ ghoraṃ tat tu kālād bhaviṣyati