Book 13 Chapter 141
1bhīṣma uvāca
1ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ
2ghore tamasy ayudhyanta sahitā devadānavāḥ
avidhyata śarais tatra svarbhānuḥ somabhāskarau
3atha te tamasā grastā nihanyante sma dānavaiḥ
devā nṛpatiśārdūla sahaiva balibhis tadā
4asurair vadhyamānās te kṣīṇaprāṇā divaukasaḥ
apaśyanta tapasyantam atriṃ vipraṃ mahāvane
5athainam abruvan devāḥ śāntakrodhaṃ jitendriyam
asurair iṣubhir viddhau candrādityāv imāv ubhau
6vayaṃ vadhyāmahe cāpi śatrubhis tamasāvṛte
nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho
7kathaṃ rakṣāmi bhavatas te 'bruvaṃś candramā bhava
timiraghnaś ca savitā dasyuhā caiva no bhava
8evam uktas tadātris tu tamonud abhavac chaśī
apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam
9dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva
prakāśam akarod atris tapasā svena saṃyuge
10jagad vitimiraṃ cāpi pradīptam akarot tadā
vyajayac chatrusaṃghāṃś ca devānāṃ svena tejasā
11atriṇā dahyamānāṃs tān dṛṣṭvā devā mahāsurān
parākramais te 'pi tadā vyatyaghnann atrirakṣitāḥ
12udbhāsitaś ca savitā devās trātā hatāsurāḥ
atriṇā tv atha somatvaṃ kṛtam uttamatejasā
13advitīyena muninā japatā carmavāsasā
phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam
14tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ
bravīmy ahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam
15ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
śṛṇu rājan mahat karma cyavanasya mahātmanaḥ
16aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam
provāca sahitaṃ devaiḥ somapāv aśvinau kuru
17indra uvāca
17asmābhir varjitāv etau bhavetāṃ somapau katham
devair na saṃmitāv etau tasmān maivaṃ vadasva naḥ
18aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata
pibantv anye yathākāmaṃ nāhaṃ pātum ihotsahe
19cyavana uvāca
19na cet kariṣyasi vaco mayoktaṃ balasūdana
mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe
20tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ
cyavanena tato mantrair abhibhūtāḥ surābhavan
21tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ
udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat
tathā vajreṇa bhagavān amarṣākulalocanaḥ
22tam āpatantaṃ dṛṣṭvaiva cyavanas tapasānvitaḥ
adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam
23athendrasya mahāghoraṃ so 'sṛjac chatrum eva ha
madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ
24tasya dantasahasraṃ tu babhūva śatayojanam
dviyojanaśatās tasya daṃṣṭrāḥ paramadāruṇāḥ
hanus tasyābhavad bhūmāv ekaś cāsyāspṛśad divam
25jihvāmūle sthitās tasya sarve devāḥ savāsavāḥ
timer āsyam anuprāptā yathā matsyā mahārṇave
26te saṃmantrya tato devā madasyāsyagatās tadā
abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye
aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ
27tataḥ sa praṇataḥ śakraś cakāra cyavanasya tat
cyavanaḥ kṛtavāṃs tau cāpy aśvinau somapīthinau
28tataḥ pratyāharat karma madaṃ ca vyabhajan muniḥ
akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān
29etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ
tasmād etān naro nityaṃ dūrataḥ parivarjayet
30etat te cyavanasyāpi karma rājan prakīrtitam
bravīmy ahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam