Book 13 Chapter 140
1bhīṣma uvāca
1ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha
2asurair nirjitā devā nirutsāhāś ca te kṛtāḥ
yajñāś caiṣāṃ hṛtāḥ sarve pitṛbhyaś ca svadhā tathā
3karmejyā mānavānāṃ ca dānavair haihayarṣabha
bhraṣṭaiśvaryās tato devāś ceruḥ pṛthvīm iti śrutiḥ
4tataḥ kadā cit te rājan dīptam ādityavarcasam
dadṛśus tejasā yuktam agastyaṃ vipulavratam
5abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam
idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa
6dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṃśitāḥ
tad asmān no bhayāt tīvrāt trāhi tvaṃ munipuṃgava
7ity uktaḥ sa tadā devair agastyaḥ kupito 'bhavat
prajajvāla ca tejasvī kālāgnir iva saṃkṣaye
8tena dīptāṃśujālena nirdagdhā dānavās tadā
antarikṣān mahārāja nyapatanta sahasraśaḥ
9dahyamānās tu te daityās tasyāgastyasya tejasā
ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām
10balis tu yajate yajñam aśvamedhaṃ mahīṃ gataḥ
ye 'nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ
11tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ
athainam abruvan devā bhūmiṣṭhān asurāñ jahi
12ity ukta āha devān sa na śaknomi mahīgatān
dagdhuṃ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva
13evaṃ dagdhā bhagavatā dānavāḥ svena tejasā
agastyena tadā rājaṃs tapasā bhāvitātmanā
14īdṛśaś cāpy agastyo hi kathitas te mayānagha
bravīmy ahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam
15ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ
16ādityāḥ satram āsanta saro vai mānasaṃ prati
vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram
17yajamānāṃs tu tān dṛṣṭvā vyagrān dīkṣānukarśitān
hantum icchanti śailābhāḥ khalino nāma dānavāḥ
18adūrāt tu tatas teṣāṃ brahmadattavaraṃ saraḥ
hatā hatā vai te tatra jīvanty āplutya dānavāḥ
19te pragṛhya mahāghorān parvatān parighān drumān
vikṣobhayantaḥ salilam utthitāḥ śatayojanam
20abhyadravanta devāṃs te sahasrāṇi daśaiva ha
tatas tair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ
21sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau
tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ
22tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ
ayatnenādahat sarvān khalinaḥ svena tejasā
23kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ
ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ
24saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat
hatāś ca khalino yatra sa deśaḥ khalino 'bhavat
25evaṃ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ
brahmadattavarāś caiva hatā daityā mahātmanā
26etat karma vasiṣṭhasya kathitaṃ te mayānagha
bravīmy ahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam