Book 13 Chapter 139
1vāyur uvāca
1imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā
aṅgo nāma nṛpo rājaṃs tataś cintāṃ mahī yayau
2dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ
katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām
3sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam
ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat
4tatas tāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā
praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ
5ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā
dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa
6evaṃ varṣasahasrāṇi divyāni vipulavrataḥ
triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ
7athāgamya mahārāja namaskṛtya ca kaśyapam
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ
8eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat
anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam
9tūṣṇīṃ babhūva nṛpatiḥ pavanas tv abravīt punaḥ
śṛṇu rājann utathyasya jātasyāṅgirase kule
10bhadrā somasya duhitā rūpeṇa paramā matā
tasyās tulyaṃ patiṃ soma utathyaṃ samapaśyata
11sā ca tīvraṃ tapas tepe mahābhāgā yaśasvinī
utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā
12tata āhūya sotathyaṃ dadāv atra yaśasvinīm
bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa
13tāṃ tv akāmayata śrīmān varuṇaḥ pūrvam eva ha
sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām
14jaleśvaras tu hṛtvā tām anayat svapuraṃ prati
paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam
15na hi ramyataraṃ kiṃ cit tasmād anyat purottamam
prāsādair apsarobhiś ca divyaiḥ kāmaiś ca śobhitam
tatra devas tayā sārdhaṃ reme rājañ jaleśvaraḥ
16athākhyātam utathyāya tataḥ patnyavamardanam
17tac chrutvā nāradāt sarvam utathyo nāradaṃ tadā
provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ
madvākyān muñca me bhāryāṃ kasmād vā hṛtavān asi
18lokapālo 'si lokānāṃ na lokasya vilopakaḥ
somena dattā bhāryā me tvayā cāpahṛtādya vai
19ity ukto vacanāt tasya nāradena jaleśvaraḥ
muñca bhāryām utathyasyety atha taṃ varuṇo 'bravīt
mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe
20ity ukto varuṇenātha nāradaḥ prāpya taṃ munim
utathyam abravīd vākyaṃ nātihṛṣṭamanā iva
21gale gṛhītvā kṣipto 'smi varuṇena mahāmune
na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat
22nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ
apibat tejasā vāri viṣṭabhya sumahātapāḥ
23pīyamāne ca sarvasmiṃs toye vai salileśvaraḥ
suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā
24tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ
darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam
25tatas tad iriṇaṃ jātaṃ samudraś cāpasarpitaḥ
tasmād deśān nadīṃ caiva provācāsau dvijottamaḥ
26adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati
apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe
27tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ
adadāc charaṇaṃ gatvā bhāryām āṅgirasāya vai
28pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat
mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya
29tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit
utathyaḥ sumahātejā yat tac chṛṇu narādhipa
30mayaiṣā tapasā prāptā krośatas te jalādhipa
ity uktvā tām upādāya svam eva bhavanaṃ yayau
31eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ
bravīmy ahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam