Book 13 Chapter 137
1yudhiṣṭhira uvāca
1kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa
kaṃ vā karmodayaṃ matvā tān arcasi mahāmate
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
pavanasya ca saṃvādam arjunasya ca bhārata
3sahasrabhujabhṛc chrīmān kārtavīryo 'bhavat prabhuḥ
asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ
4sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām
śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ
5svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe
kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca
6ārādhayām āsa ca taṃ kṛtavīryātmajo munim
nyamantrayata saṃhṛṣṭaḥ sa dvijaś ca varais tribhiḥ
7sa varaiś chanditas tena nṛpo vacanam abravīt
sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā
8mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe
vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata
tāṃ ca dharmeṇa saṃprāpya pālayeyam atandritaḥ
9caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama
taṃ mamānugrahakṛte dātum arhasy anindita
anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam
10ity uktaḥ sa dvijaḥ prāha tathāstv iti narādhipam
evaṃ samabhavaṃs tasya varās te dīptatejasaḥ
11tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ
abravīd vīryasaṃmohāt ko nv asti sadṛśo mayā
vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā
12tadvākyānte cāntarikṣe vāg uvācāśarīriṇī
na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam
sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ
13arjuna uvāca
13kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye
karmaṇā manasā vācā na matto 'sti varo dvijaḥ
14pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ
tvayoktau yau tu tau hetū viśeṣas tv atra dṛśyate
15brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam
śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi
16kṣatriyeṣv āśrito dharmaḥ prajānāṃ paripālanam
kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ
17sarvabhūtapradhānāṃs tān bhaikṣavṛttīn ahaṃ sadā
ātmasaṃbhāvitān viprān sthāpayāmy ātmano vaśe
18kathitaṃ hy anayā satyaṃ gāyatryā kanyayā divi
vijeṣyāmy avaśān sarvān brāhmaṇāṃś carmavāsasaḥ
19na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaś cana
devo vā mānuṣo vāpi tasmāj jyeṣṭho dvijād aham
20adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram
na hi me saṃyuge kaś cit soḍhum utsahate balam
21arjunasya vacaḥ śrutvā vitrastābhūn niśācarī
athainam antarikṣasthas tato vāyur abhāṣata
22tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru
eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet
23atha vā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ
nirasiṣyanti vā rāṣṭrād dhatotsāhaṃ mahābalāḥ
24taṃ rājā kas tvam ity āha tatas taṃ prāha mārutaḥ
vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmy aham
25arjuna uvāca
25aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ
yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam
26vāyor vā sadṛśaṃ kiṃ cid brūhi tvaṃ brāhmaṇottamam
apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā