Book 13 Chapter 135
1vaiśaṃpāyana uvāca
1śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ
yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata
2kim ekaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam
stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham
3ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ
kiṃ japan mucyate jantur janmasaṃsārabandhanāt
4bhīṣma uvāca
4jagatprabhuṃ devadevam anantaṃ puruṣottamam
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ
5tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam
dhyāyan stuvan namasyaṃś ca yajamānas tam eva ca
6anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram
lokādhyakṣaṃ stuvan nityaṃ sarvaduḥkhātigo bhavet
7brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam
lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam
8eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ
yad bhaktyā puṇḍarīkākṣaṃ stavair arcen naraḥ sadā
9paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ
paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam
10pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam
daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā
11yataḥ sarvāṇi bhūtāni bhavanty ādiyugāgame
yasmiṃś ca pralayaṃ yānti punar eva yugakṣaye
12tasya lokapradhānasya jagannāthasya bhūpate
viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham
13yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye
14viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ
bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ
15pūtātmā paramātmā ca muktānāṃ paramā gatiḥ
avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca
16yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ
17sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ
saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ
18svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ
anādinidhano dhātā vidhātā dhātur uttamaḥ
19aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ
viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ
20agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ
prabhūtas trikakubdhāma pavitraṃ maṅgalaṃ param
21īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ
22īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ
anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān
23sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ
24ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ
vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ
25vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ
26rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ
amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ
27sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ
vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ
28lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ
caturātmā caturvyūhaś caturdaṃṣṭraś caturbhujaḥ
29bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ
anagho vijayo jetā viśvayoniḥ punarvasuḥ
30upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ
atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ
31vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ
atīndriyo mahāmāyo mahotsāho mahābalaḥ
32mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ
anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk
33maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ
aniruddhaḥ surānando govindo govidāṃ patiḥ
34marīcir damano haṃsaḥ suparṇo bhujagottamaḥ
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ
35amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā
36gurur gurutamo dhāma satyaḥ satyaparākramaḥ
nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ
37agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt
38āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ
ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ
39suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ
satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ
40asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛc chuciḥ
siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ
41vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ
vardhano vardhamānaś ca viviktaḥ śrutisāgaraḥ
42subhujo durdharo vāgmī mahendro vasudo vasuḥ
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ
43ojas tejo dyutidharaḥ prakāśātmā pratāpanaḥ
ṛddhaḥ spaṣṭākṣaro mantraś candrāṃśur bhāskaradyutiḥ
44amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ
45bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ
kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ
46yugādikṛd yugāvarto naikamāyo mahāśanaḥ
adṛśyo vyaktarūpaś ca sahasrajid anantajit
47iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ
krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ
48acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ
apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ
49skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ
vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ
50aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ
51padmanābho 'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt
maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ
52atulaḥ śarabho bhīmaḥ samayajño havir hariḥ
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṃjayaḥ
53vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ
mahīdharo mahābhāgo vegavān amitāśanaḥ
54udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ
55vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ
pararddhiḥ paramaḥ spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ
56rāmo virāmo virato mārgo neyo nayo 'nayaḥ
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmavid uttamaḥ
57vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ
hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ
58ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ
59vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam
artho 'nartho mahākośo mahābhogo mahādhanaḥ
60anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ
nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ
61yajña ijyo mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ
sarvadarśī vimuktātmā sarvajño jñānam uttamam
62suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt
manoharo jitakrodho vīrabāhur vidāraṇaḥ
63svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ
64dharmagub dharmakṛd dharmī sad asat kṣaram akṣaram
avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ
65gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ
ādidevo mahādevo deveśo devabhṛd guruḥ
66uttaro gopatir goptā jñānagamyaḥ purātanaḥ
śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ
67somapo 'mṛtapaḥ somaḥ purujit purusattamaḥ
vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ
68jīvo vinayitā sākṣī mukundo 'mitavikramaḥ
ambhonidhir anantātmā mahodadhiśayo 'ntakaḥ
69ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ
ānando nandano nandaḥ satyadharmā trivikramaḥ
70maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ
tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt
71mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī
guhyo gabhīro gahano guptaś cakragadādharaḥ
72vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo 'cyutaḥ
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ
73bhagavān bhagahā nandī vanamālī halāyudhaḥ
ādityo jyotir ādityaḥ sahiṣṇur gatisattamaḥ
74sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ
divaḥspṛk sarvadṛg vyāso vācaspatir ayonijaḥ
75trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak
saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam
76śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ
gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ
77anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ
78śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃl lokatrayāśrayaḥ
79svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ
vijitātmā vidheyātmā satkīrtiś chinnasaṃśayaḥ
80udīrṇaḥ sarvataścakṣur anīśaḥ śāśvataḥ sthiraḥ
bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ
81arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ
aniruddho 'pratirathaḥ pradyumno 'mitavikramaḥ
82kālaneminihā vīraḥ śūraḥ śaurir janeśvaraḥ
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ
83kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ
anirdeśyavapur viṣṇur vīro 'nanto dhanaṃjayaḥ
84brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ
85mahākramo mahākarmā mahātejā mahoragaḥ
mahākratur mahāyajvā mahāyajño mahāhaviḥ
86stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ
87manojavas tīrthakaro vasuretā vasupradaḥ
vasuprado vāsudevo vasur vasumanā haviḥ
88sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ
89bhūtāvāso vāsudevo sarvāsunilayo 'nalaḥ
darpahā darpado dṛpto durdharo 'thāparājitaḥ
90viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān
anekamūrtir avyaktaḥ śatamūrtiḥ śatānanaḥ
91eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam
lokabandhur lokanātho mādhavo bhaktavatsalaḥ
92suvarṇavarṇo hemāṅgo varāṅgaś candanāṅgadī
vīrahā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ
93amānī mānado mānyo lokasvāmī trilokadhṛk
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ
94tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ
pragraho nigraho 'vyagro naikaśṛṅgo gadāgrajaḥ
95caturmūrtiś caturbāhuś caturvyūhaś caturgatiḥ
caturātmā caturbhāvaś caturvedavid ekapāt
96samāvarto nivṛttātmā durjayo duratikramaḥ
durlabho durgamo durgo durāvāso durārihā
97śubhāṅgo lokasāraṅgaḥ sutantus tantuvardhanaḥ
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ
98udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ
arko vājasanaḥ śṛṅgī jayantaḥ sarvavij jayī
99suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ
mahāhrado mahāgarto mahābhūto mahānidhiḥ
100kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano 'nilaḥ
amṛtāṃśo 'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ
101sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ
nyagrodhodumbaro 'śvatthaś cāṇūrāndhraniṣūdanaḥ
102sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ
amūrtir anagho 'cintyo bhayakṛd bhayanāśanaḥ
103aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ
104bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ
105dhanurdharo dhanurvedo daṇḍo damayitā damaḥ
aparājitaḥ sarvasaho niyantā niyamo yamaḥ
106sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ
abhiprāyaḥ priyārho 'rhaḥ priyakṛt prītivardhanaḥ
107vihāyasagatir jyotiḥ surucir hutabhug vibhuḥ
ravir virocanaḥ sūryaḥ savitā ravilocanaḥ
108ananto hutabhug bhoktā sukhado naikado 'grajaḥ
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam
109sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ
svastidaḥ svastikṛt svasti svastibhuk svastidakṣiṇaḥ
110araudraḥ kuṇḍalī cakrī vikramy ūrjitaśāsanaḥ
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ
111akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ
112uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ
113anantarūpo 'nantaśrīr jitamanyur bhayāpahaḥ
caturasro gabhīrātmā vidiśo vyādiśo diśaḥ
114anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ
janano janajanmādir bhīmo bhīmaparākramaḥ
115ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ
116pramāṇaṃ prāṇanilayaḥ prāṇakṛt prāṇajīvanaḥ
tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ
117bhūr bhuvaḥ svas tarus tāraḥ savitā prapitāmahaḥ
yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ
118yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ
yajñāntakṛd yajñaguhyam annam annāda eva ca
119ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ
120śaṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ
rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ
121itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ
nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam
122ya idaṃ śṛṇuyān nityaṃ yaś cāpi parikīrtayet
nāśubhaṃ prāpnuyāt kiṃ cit so 'mutreha ca mānavaḥ
123vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet
vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukham avāpnuyāt
124dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt
kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ
125bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ
sahasraṃ vāsudevasya nāmnām etat prakīrtayet
126yaśaḥ prāpnoti vipulaṃ jñātiprādhānyam eva ca
acalāṃ śriyam āpnoti śreyaś cāpnoty anuttamam
127na bhayaṃ kva cid āpnoti vīryaṃ tejaś ca vindati
bhavaty arogo dyutimān balarūpaguṇānvitaḥ
128rogārto mucyate rogād baddho mucyeta bandhanāt
bhayān mucyeta bhītaś ca mucyetāpanna āpadaḥ
129durgāṇy atitaraty āśu puruṣaḥ puruṣottamam
stuvan nāmasahasreṇa nityaṃ bhaktisamanvitaḥ
130vāsudevāśrayo martyo vāsudevaparāyaṇaḥ
sarvapāpaviśuddhātmā yāti brahma sanātanam
131na vāsudevabhaktānām aśubhaṃ vidyate kva cit
janmamṛtyujarāvyādhibhayaṃ vāpy upajāyate
132imaṃ stavam adhīyānaḥ śraddhābhaktisamanvitaḥ
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ
133na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame
134dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūr mahodadhiḥ
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ
135sasurāsuragandharvaṃ sayakṣoragarākṣasam
jagad vaśe vartatedaṃ kṛṣṇasya sacarācaram
136indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ
vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajña eva ca
137sarvāgamānām ācāraḥ prathamaṃ parikalpyate
ācāraprabhavo dharmo dharmasya prabhur acyutaḥ
138ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ
jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam
139yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpāni karma ca
vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt
140eko viṣṇur mahad bhūtaṃ pṛthag bhūtāny anekaśaḥ
trīṃl lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ
141imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam
paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca
142viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam