Book 13 Chapter 134
1maheśvara uvāca
1parāvarajñe dharmajñe tapovananivāsini
sādhvi subhru sukeśānte himavatparvatātmaje
2dakṣe śamadamopete nirmame dharmacāriṇi
pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam
3sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī
mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca
4varuṇasya tato gaurī sūryasya ca suvarcalā
rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ
5aditiḥ kaśyapasyātha sarvās tāḥ patidevatāḥ
pṛṣṭāś copāsitāś caiva tās tvayā devi nityaśaḥ
6tena tvāṃ paripṛcchāmi dharmajñe dharmavādini
strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ
7sahadharmacarī me tvaṃ samaśīlā samavratā
samānasāravīryā ca tapas tīvraṃ kṛtaṃ ca te
tvayā hy ukto viśeṣeṇa pramāṇatvam upaiṣyati
8striyaś caiva viśeṣeṇa strījanasya gatiḥ sadā
gaur gāṃ gacchati suśroṇi lokeṣv eṣā sthitiḥ sadā
9mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā
surakāryakarī ca tvaṃ lokasaṃtānakāriṇī
10tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe
tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me
11umovāca
11bhagavan sarvabhūteśa bhūtabhavyabhavodbhava
tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me
12imās tu nadyo deveśa sarvatīrthodakair yutāḥ
upasparśanahetos tvā samīpasthā upāsate
13etābhiḥ saha saṃmantrya pravakṣyāmy anupūrvaśaḥ
prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate
14strī ca bhūteśa satataṃ striyam evānudhāvati
mayā saṃmānitāś caiva bhaviṣyanti saridvarāḥ
15eṣā sarasvatī puṇyā nadīnām uttamā nadī
prathamā sarvasaritāṃ nadī sāgaragāminī
16vipāśā ca vitastā ca candrabhāgā irāvatī
śatadrur devikā sindhuḥ kauśikī gomatī tathā
17tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā
gaganād gāṃ gatā devī gaṅgā sarvasaridvarā
18ity uktvā devadevasya patnī dharmabhṛtāṃ varā
smitapūrvam ivābhāṣya sarvās tāḥ saritas tadā
19apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā
strīdharmakuśalās tā vai gaṅgādyāḥ saritāṃ varāḥ
20ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ
taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare
21na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasya cit
divi vā sāgaragamās tena vo mānayāmy aham
22bhīṣma uvāca
22evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ
tato devanadī gaṅgā niyuktā pratipūjya tām
23bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā
śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām
24buddhyā vinayasaṃpannā sarvajñānaviśāradā
sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt
25dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā
yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe
26prabhavan pṛcchate yo hi saṃmānayati vā punaḥ
nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati
27jñānavijñānasaṃpannān ūhāpohaviśāradān
pravaktṝn pṛcchate yo 'nyān sa vai nā padam arcchati
28anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi
anyathaiva hy ahaṃmānī durbalaṃ vadate vacaḥ
29divyajñāne divi śreṣṭhe divyapuṇye sadotthite
tvam evārhasi no devi strīdharmam anuśāsitum
30bhīṣma uvāca
30tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ
prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī
31strīdharmo māṃ prati yathā pratibhāti yathāvidhi
tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet
32strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ
sahadharmacarī bhartur bhavaty agnisamīpataḥ
33susvabhāvā suvacanā suvṛttā sukhadarśanā
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī
34sā bhaved dharmaparamā sā bhaved dharmabhāginī
devavat satataṃ sādhvī yā bhartāraṃ prapaśyati
35śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca
nānyabhāvā hy avimanāḥ suvratā sukhadarśanā
36putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate
yā sādhvī niyatācārā sā bhaved dharmacāriṇī
37śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī
38paruṣāṇy api coktā yā dṛṣṭā vā krūracakṣuṣā
suprasannamukhī bhartur yā nārī sā pativratā
39na candrasūryau na taruṃ puṃnāmno yā nirīkṣate
bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī
40daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam
patiṃ putram ivopāste sā nārī dharmabhāginī
41yā nārī prayatā dakṣā yā nārī putriṇī bhavet
patipriyā patiprāṇā sā nārī dharmabhāginī
42śuśrūṣāṃ paricaryāṃ ca karoty avimanāḥ sadā
supratītā vinītā ca sā nārī dharmabhāginī
43na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā
spṛhā yasyā yathā patyau sā nārī dharmabhāginī
44kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā
susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā
45agnikāryaparā nityaṃ sadā puṣpabalipradā
devatātithibhṛtyānāṃ nirupya patinā saha
46śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi
tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate
47śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā
mātāpitṛparā nityaṃ yā nārī sā tapodhanā
48brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃs tathā
bibharty annena yā nārī sā pativratabhāginī
49vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā
paticittā patihitā sā pativratabhāginī
50puṇyam etat tapaś caiva svargaś caiṣa sanātanaḥ
yā nārī bhartṛparamā bhaved bhartṛvratā śivā
51patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ
patyā samā gatir nāsti daivataṃ vā yathā patiḥ
52patiprasādaḥ svargo vā tulyo nāryā na vā bhavet
ahaṃ svargaṃ na hīccheyaṃ tvayy aprīte maheśvara
53yady akāryam adharmaṃ vā yadi vā prāṇanāśanam
patir brūyād daridro vā vyādhito vā kathaṃ cana
54āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā
āpaddharmān anuprekṣya tat kāryam aviśaṅkayā
55eṣa deva mayā proktaḥ strīdharmo vacanāt tava
yā tv evaṃbhāvinī nārī sā bhaved dharmabhāginī
56bhīṣma uvāca
56ity uktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām
lokān visarjayām āsa sarvair anucaraiḥ saha
57tato yayur bhūtagaṇāḥ saritaś ca yathāgatam
gandharvāpsarasaś caiva praṇamya śirasā bhavam