Book 13 Chapter 133
1umovāca
1kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiś ca karmabhiḥ
svargaṃ samabhipadyante saṃpradānena kena vā
2maheśvara uvāca
2dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu
bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ
3pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīs tathā
naityakāni ca sarvāṇi kim icchakam atīva ca
4āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃs tathā
sasyajātāni sarvāṇi gāḥ kṣetrāṇy atha yoṣitaḥ
5supratītamanā nityaṃ yaḥ prayacchati mānavaḥ
evaṃbhūto mṛto devi devaloke 'bhijāyate
6tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān
sahāpsarobhir mudito ramitvā nandanādiṣu
7tasmāt svargāc cyuto lokān mānuṣeṣūpajāyate
mahābhoge kule devi dhanadhānyasamācite
8tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ
mahābhogo mahākośo dhanī bhavati mānavaḥ
9ete devi mahābhogāḥ prāṇino dānaśīlinaḥ
brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ
10apare mānavā devi pradānakṛpaṇā dvijaiḥ
yācitā na prayacchanti vidyamāne 'py abuddhayaḥ
11dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api
yācyamānā nivartante jihvālobhasamanvitāḥ
12na dhanāni na vāsāṃsi na bhogān na ca kāñcanam
na gāvo nānnavikṛtiṃ prayacchanti kadā cana
13apravṛttās tu ye lubdhā nāstikā dānavarjitāḥ
evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ
14te cen manuṣyatāṃ yānti yadā kālasya paryayāt
dhanarikte kule janma labhante svalpabuddhayaḥ
15kṣutpipāsāparītāś ca sarvabhogabahiṣkṛtāḥ
nirāśāḥ sarvabhogebhyo jīvanty adhamajīvikām
16alpabhogakule jātā alpabhogaratā narāḥ
anena karmaṇā devi bhavanty adhanino narāḥ
17apare stambhino nityaṃ māninaḥ pāpato ratāḥ
āsanārhasya ye pīṭhaṃ na prayacchanty acetasaḥ
18mārgārhasya ca ye mārgaṃ na yacchanty alpabuddhayaḥ
pādyārhasya ca ye pādyaṃ na dadaty alpabuddhayaḥ
19arghārhān na ca satkārair arcayanti yathāvidhi
arghyam ācamanīyaṃ vā na yacchanty alpabuddhayaḥ
20guruṃ cābhigataṃ premṇā guruvan na bubhūṣate
abhimānapravṛttena lobhena samavasthitāḥ
21saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca
evaṃvidhā narā devi sarve nirayagāminaḥ
22te vai yadi narās tasmān nirayād uttaranti vai
varṣapūgais tato janma labhante kutsite kule
23śvapākapulkasādīnāṃ kutsitānām acetasām
kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ
24na stambhī na ca mānī yo devatādvijapūjakaḥ
lokapūjyo namaskartā praśrito madhuraṃ vadan
25sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā
adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā
26svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ
yathārhasatkriyāpūrvam arcayann upatiṣṭhati
27mārgārhāya dadan mārgaṃ guruṃ guruvad arcayan
atithipragraharatas tathābhyāgatapūjakaḥ
28evaṃbhūto naro devi svargatiṃ pratipadyate
tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet
29tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ
yathārhadātā cārheṣu dharmacaryāparo bhavet
30saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ
svakarmaphalam āpnoti svayam eva naraḥ sadā
31udāttakulajātīya udāttābhijanaḥ sadā
eṣa dharmo mayā prokto vidhātrā svayam īritaḥ
32yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ
hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ
33loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane
hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha
34upakrāmati jantūṃś ca udvegajananaḥ sadā
evaṃśīlasamācāro nirayaṃ pratipadyate
35sa cen mānuṣatāṃ gacched yadi kālasya paryayāt
bahvābādhaparikliṣṭe so 'dhame jāyate kule
36lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ
eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu
37aparaḥ sarvabhūtāni dayāvān anupaśyati
maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ
38nodvejayati bhūtāni na vihiṃsayate tathā
hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu
39na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca
udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ
40evaṃśīlasamācāraḥ svarge samupajāyate
tatrāsau bhavane divye mudā vasati devavat
41sa cet karmakṣayān martyo manuṣyeṣūpajāyate
alpābādho nirītīkaḥ sa jātaḥ sukham edhate
42sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ
eṣa devi satāṃ mārgo bādhā yatra na vidyate
43umovāca
43ime manuṣyā dṛśyante ūhāpohaviśāradāḥ
jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ
duṣprajñāś cāpare deva jñānavijñānavarjitāḥ
44kena karmavipākena prajñāvān puruṣo bhavet
alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ
etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara
45jātyandhāś cāpare deva rogārtāś cāpare tathā
narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai
46maheśvara uvāca
46brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā
paripṛcchanty aharahaḥ kuśalākuśalaṃ tathā
47varjayanty aśubhaṃ karma sevamānāḥ śubhaṃ tathā
labhante svargatiṃ nityam iha loke sukhaṃ tathā
48sa cen mānuṣatāṃ yāti medhāvī tatra jāyate
śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate
49paradāreṣu ye mūḍhāś cakṣur duṣṭaṃ prayuñjate
tena duṣṭasvabhāvena jātyandhās te bhavanti ha
50manasā tu praduṣṭena nagnāṃ paśyanti ye striyam
rogārtās te bhavantīha narā duṣkṛtakarmiṇaḥ
51ye tu mūḍhā durācārā viyonau maithune ratāḥ
puruṣeṣu suduṣprajñāḥ klībatvam upayānti te
52paśūṃś ca ye bandhayanti ye caiva gurutalpagāḥ
prakīrṇamaithunā ye ca klībā jāyanti te narāḥ
53umovāca
53sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca
śreyaḥ kurvann avāpnoti mānavo devasattama
54maheśvara uvāca
54śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān
dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute
55yadi mānuṣatāṃ devi kadā cit sa nigacchati
medhāvī dhāraṇāyuktaḥ prājñas tatrābhijāyate
56eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ
nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ
57umovāca
57apare svalpavijñānā dharmavidveṣiṇo narāḥ
brāhmaṇān vedaviduṣo necchanti parisarpitum
58vratavanto narāḥ ke cic chraddhādamaparāyaṇāḥ
avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ
59yajvānaś ca tathaivānye nirhomāś ca tathāpare
kena karmavipākena bhavantīha vadasva me
60maheśvara uvāca
60āgamāl lokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ
prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ
61adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ
avratā naṣṭamaryādās te proktā brahmarākṣasāḥ
62te cet kālakṛtodyogāt saṃbhavantīha mānuṣāḥ
nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ
63eṣa devi mayā sarvaḥ saṃśayacchedanāya te
kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ