Book 13 Chapter 132
1umovāca
1bhagavan sarvabhūteśa surāsuranamaskṛta
dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho
2karmaṇā manasā vācā trividhaṃ hi naraḥ sadā
badhyate bandhanaiḥ pāśair mucyate 'py atha vā punaḥ
3kena śīlena vā deva karmaṇā kīdṛśena vā
samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ
4maheśvara uvāca
4devi dharmārthatattvajñe satyanitye dame rate
sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ
5satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ
nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ
6pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ
vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ
7karmaṇā manasā vācā ye na hiṃsanti kiṃ cana
ye na sajjanti kasmiṃś cid badhyante te na karmabhiḥ
8prāṇātipātād viratāḥ śīlavanto dayānvitāḥ
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ
9sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu
tyaktahiṃsāsamācārās te narāḥ svargagāminaḥ
10parasve nirmamā nityaṃ paradāravivarjakāḥ
dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ
11mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye
paradāreṣu vartante te narāḥ svargagāminaḥ
12stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca
svabhāgyāny upajīvanti te narāḥ svargagāminaḥ
13svadāraniratā ye ca ṛtukālābhigāminaḥ
agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ
14paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ
yatendriyāḥ śīlaparās te narāḥ svargagāminaḥ
15eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ
akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ
16dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ
vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ
svargavāsam abhīpsadbhir na sevyas tv ata uttaraḥ
17umovāca
17vācātha badhyate yena mucyate 'py atha vā punaḥ
tāni karmāṇi me deva vada bhūtapate 'nagha
18maheśvara uvāca
18ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ
19vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca
anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ
20ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām
svāgatenābhibhāṣante te narāḥ svargagāminaḥ
21kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram
apaiśunyaratāḥ santas te narāḥ svargagāminaḥ
22piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram
ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ
23varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ
sarvabhūtasamā dāntās te narāḥ svargagāminaḥ
24śaṭhapralāpād viratā viruddhaparivarjakāḥ
saumyapralāpino nityaṃ te narāḥ svargagāminaḥ
25na kopād vyāharante ye vācaṃ hṛdayadāraṇīm
sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ
26eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ
śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ
27umovāca
27manasā badhyate yena karmaṇā puruṣaḥ sadā
tan me brūhi mahābhāga devadeva pinākadhṛk
28maheśvara uvāca
28mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā
svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu
29duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ
badhyate mānavo yena śṛṇu cānyac chubhānane
30araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ
manasāpi na hiṃsanti te narāḥ svargagāminaḥ
31grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam
nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ
32tathaiva paradārān ye kāmavṛttān rahogatān
manasāpi na hiṃsanti te narāḥ svargagāminaḥ
33śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ
bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ
34śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ
svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ
35avairā ye tv anāyāsā maitracittaparāḥ sadā
sarvabhūtadayāvantas te narāḥ svargagāminaḥ
36śraddhāvanto dayāvantaś cokṣāś cokṣajanapriyāḥ
dharmādharmavido nityaṃ te narāḥ svargagāminaḥ
37śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
vipākajñāś ca ye devi te narāḥ svargagāminaḥ
38nyāyopetā guṇopetā devadvijaparāḥ sadā
samatāṃ samanuprāptās te narāḥ svargagāminaḥ
39śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ
svargamārgopagā bhūyaḥ kim anyac chrotum icchasi
40umovāca
40mahān me saṃśayaḥ kaś cin martyān prati maheśvara
tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi
41kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho
tapasā vāpi deveśa kenāyur labhate mahat
42kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ
vipākaṃ karmaṇāṃ deva vaktum arhasy anindita
43apare ca mahābhogā mandabhogās tathāpare
akulīnās tathā cānye kulīnāś ca tathāpare
44durdarśāḥ ke cid ābhānti narāḥ kāṣṭhamayā iva
priyadarśās tathā cānye darśanād eva mānavāḥ
45duṣprajñāḥ ke cid ābhānti ke cid ābhānti paṇḍitāḥ
mahāprajñās tathaivānye jñānavijñānadarśinaḥ
46alpābādhās tathā ke cin mahābādhās tathāpare
dṛśyante puruṣā deva tan me śaṃsitum arhasi
47maheśvara uvāca
47hanta te 'haṃ pravakṣyāmi devi karmaphalodayam
martyaloke narāḥ sarve yena svaṃ bhuñjate phalam
48prāṇātipātī yo raudro daṇḍahastodyatas tathā
nityam udyatadaṇḍaś ca hanti bhūtagaṇān naraḥ
49nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ
api kīṭapipīlānām aśaraṇyaḥ sunirghṛṇaḥ
50evaṃbhūto naro devi nirayaṃ pratipadyate
viparītas tu dharmātmā rūpavān abhijāyate
51nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ
yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ
52atha cen nirayāt tasmāt samuttarati karhi cit
mānuṣyaṃ labhate cāpi hīnāyus tatra jāyate
53pāpena karmaṇā devi baddho hiṃsāratir naraḥ
apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate
54yas tu śuklābhijātīyaḥ prāṇighātavivarjakaḥ
nikṣiptadaṇḍo nirdaṇḍo na hinasti kadā cana
55na ghātayati no hanti ghnantaṃ naivānumodate
sarvabhūteṣu sasneho yathātmani tathāpare
56īdṛśaḥ puruṣotkarṣo devi devatvam aśnute
upapannān sukhān bhogān upāśnāti mudā yutaḥ
57atha cen mānuṣe loke kadā cid upapadyate
tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate
58evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām
prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ