Book 13 Chapter 129
1umovāca
1uktās tvayā pṛthagdharmāś cāturvarṇyahitāḥ śubhāḥ
sarvavyāpī tu yo dharmo bhagavaṃs taṃ bravīhi me
2maheśvara uvāca
2brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā
lokāṃs tārayituṃ kṛtsnān martyeṣu kṣitidevatāḥ
3teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam
brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ
4ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā
pṛthivyāḥ sarjane nityaṃ sṛṣṭās tān api me śṛṇu
5vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ
śiṣṭācīrṇaḥ paraḥ proktas trayo dharmāḥ sanātanāḥ
6traividyo brāhmaṇo vidvān na cādhyayanajīvanaḥ
trikarmā triparikrānto maitra eṣa smṛto dvijaḥ
7ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ
vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā
8yajanaṃ yājanaṃ caiva tathā dānapratigrahau
adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ
9nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ
dānaṃ praśasyate cāsya yathāśakti yathāvidhi
10ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ
gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān
11pañcayajñaviśuddhātmā satyavāg anasūyakaḥ
dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ
12amānī ca sadājihmaḥ snigdhavāṇīpradas tathā
atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ
13pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā
dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ
14prātar utthāya cācamya bhojanenopamantrya ca
satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ
15sarvātithyaṃ trivargasya yathāśakti divāniśam
śūdradharmaḥ samākhyātas trivarṇaparicāraṇam
16pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate
tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham
17dātavyam asakṛc chaktyā yaṣṭavyam asakṛt tathā
puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā
18dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam
kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ
19ekenāṃśena dharmārthaś cartavyo bhūtim icchatā
ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet
20nivṛttilakṣaṇas tv anyo dharmo mokṣa iti smṛtaḥ
tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ
21sarvabhūtadayā dharmo na caikagrāmavāsitā
āśāpāśavimokṣaś ca śasyate mokṣakāṅkṣiṇām
22na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane
na tridaṇḍe na śayane nāgnau na śaraṇālaye
23adhyātmagatacitto yas tanmanās tatparāyaṇaḥ
yukto yogaṃ prati sadā pratisaṃkhyānam eva ca
24vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ
nadīpulinaśāyī ca nadītīraratiś ca yaḥ
25vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ
ātmany evātmano bhāvaṃ samāsajyāṭati dvijaḥ
26sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā
parivrajati yo yuktas tasya dharmaḥ sanātanaḥ
27na caikatra cirāsakto na caikagrāmagocaraḥ
yukto hy aṭati nirmukto na caikapulineśayaḥ
28eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām
yo mārgam anuyātīmaṃ padaṃ tasya na vidyate
29caturvidhā bhikṣavas te kuṭīcarakṛtodakaḥ
haṃsaḥ paramahaṃsaś ca yo yaḥ paścāt sa uttamaḥ
30ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ
aduḥkham asukhaṃ saumyam ajarāmaram avyayam
31umovāca
31gārhasthyo mokṣadharmaś ca sajjanācaritas tvayā
bhāṣito martyalokasya mārgaḥ śreyaskaro mahān
32ṛṣidharmaṃ tu dharmajña śrotum icchāmy anuttamam
spṛhā bhavati me nityaṃ tapovananivāsiṣu
33ājyadhūmodbhavo gandho ruṇaddhīva tapovanam
taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet
34etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho
sarvadharmārthatattvajña devadeva vadasva me
nikhilena mayā pṛṣṭaṃ mahādeva yathātatham
35maheśvara uvāca
35hanta te 'haṃ pravakṣyāmi munidharmam anuttamam
yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe
36phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā
taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ
37uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham
amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi
38eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane
dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu
39vālakhilyās tapaḥsiddhā munayaḥ sūryamaṇḍale
uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ
40mṛganirmokavasanāś cīravalkalavāsasaḥ
nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyās tapodhanāḥ
41aṅguṣṭhaparvamātrās te sveṣv aṅgeṣu vyavasthitāḥ
tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat
42te suraiḥ samatāṃ yānti surakāryārthasiddhaye
dyotayanto diśaḥ sarvās tapasā dagdhakilbiṣāḥ
43ye tv anye śuddhamanaso dayādharmaparāyaṇāḥ
santaś cakracarāḥ puṇyāḥ somalokacarāś ca ye
44pitṛlokasamīpasthās ta uñchanti yathāvidhi
saṃprakṣālāśmakuṭṭāś ca dantolūkhalinas tathā
45somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca
uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ
46teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā
yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate
47eṣa cakracarair devi devalokacarair dvijaiḥ
ṛṣidharmaḥ sadā cīrṇo yo 'nyas tam api me śṛṇu
48sarveṣv evarṣidharmeṣu jeya ātmā jitendriyaḥ
kāmakrodhau tataḥ paścāj jetavyāv iti me matiḥ
49agnihotraparispando dharmarātrisamāsanam
somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā
50nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ
sarvātithyaṃ ca kartavyam annenoñchārjitena vai
51nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ
sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam
52phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam
ṛṣīṇāṃ niyamā hy ete yair jayanty ajitāṃ gatim
53vidhūme nyastamusale vyaṅgāre bhuktavaj jane
atītapātrasaṃcāre kāle vigatabhaikṣake
54atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ
satyadharmaratiḥ kṣānto munidharmeṇa yujyate
55na stambhī na ca mānī yo na pramatto na vismitaḥ
mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ