Book 13 Chapter 124
1yudhiṣṭhira uvāca
1satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara
śrotum icchāmy ahaṃ tvattas taṃ me brūhi pitāmaha
2bhīṣma uvāca
2sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm
kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata
3kena vṛttena kalyāṇi samācāreṇa kena vā
vidhūya sarvapāpāni devalokaṃ tvam āgatā
4hutāśanaśikheva tvaṃ jvalamānā svatejasā
sutā tārādhipasyeva prabhayā divam āgatā
5arajāṃsi ca vastrāṇi dhārayantī gataklamā
vimānasthā śubhe bhāsi sahasraguṇam ojasā
6na tvam alpena tapasā dānena niyamena vā
imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me
7iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī
śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt
8nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī
na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā
9ahitāni ca vākyāni sarvāṇi paruṣāṇi ca
apramattā ca bhartāraṃ kadā cin nāham abruvam
10devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane
apramattā sadāyuktā śvaśrūśvaśuravartinī
11paiśunye na pravartāmi na mamaitan manogatam
advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca
12asad vā hasitaṃ kiṃ cid ahitaṃ vāpi karmaṇā
rahasyam arahasyaṃ vā na pravartāmi sarvathā
13kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam
āsanenopasaṃyojya pūjayāmi samāhitā
14yad yac ca nābhijānāti yad bhojyaṃ nābhinandati
bhakṣyaṃ vāpy atha vā lehyaṃ tat sarvaṃ varjayāmy aham
15kuṭumbārthe samānītaṃ yat kiṃ cit kāryam eva tu
prātar utthāya tat sarvaṃ kārayāmi karomi ca
16pravāsaṃ yadi me bhartā yāti kāryeṇa kena cit
maṅgalair bahubhir yuktā bhavāmi niyatā sadā
17añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam
prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari
18notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā
ātureṣv api kāryeṣu tena tuṣyati me manaḥ
19nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā
guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā
20imaṃ dharmapathaṃ nārī pālayantī samāhitā
arundhatīva nārīṇāṃ svargaloke mahīyate
21bhīṣma uvāca
21etad ākhyāya sā devī sumanāyai tapasvinī
patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā
22yaś cedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi
sa devalokaṃ saṃprāpya nandane susukhaṃ vaset