Book 13 Chapter 122
1bhīṣma uvāca
1evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ
atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ
2asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat
anujñātas tu bhavatā kiṃ cid brūyām ahaṃ vibho
3vyāsa uvāca
3yad yad icchasi maitreya yāvad yāvad yathā tathā
brūhi tāvan mahāprājña śuśrūṣe vacanaṃ tava
4maitreya uvāca
4nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam
vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ
5bhavato bhāvitātmatvād dāyo 'yaṃ sumahān mama
bhūyo buddhyānupaśyāmi susamṛddhatapā iva
6api me darśanād eva bhavato 'bhyudayo mahān
manye bhavatprasādo 'yaṃ tad dhi karma svabhāvataḥ
7tapaḥ śrutaṃ ca yoniś cāpy etad brāhmaṇyakāraṇam
tribhir guṇaiḥ samuditas tato bhavati vai dvijaḥ
8tasmiṃs tṛpte ca tṛpyante pitaro daivatāni ca
na hi śrutavatāṃ kiṃ cid adhikaṃ brāhmaṇād ṛte
9yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ
evaṃ dattvā śrutavati phalaṃ dātā samaśnute
10brāhmaṇaś cen na vidyeta śrutavṛttopasaṃhitaḥ
pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam
11adan hy avidvān hanty annam adyamānaṃ ca hanti tam
taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ
12prabhur hy annam adan vidvān punar janayatīśvaraḥ
sa cānnāj jāyate tasmāt sūkṣma eva vyatikramaḥ
13yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ
na hy ekacakraṃ varteta ity evam ṛṣayo viduḥ
14yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ
tatra dānaphalaṃ puṇyam iha cāmutra cāśnute
15ye yoniśuddhāḥ satataṃ tapasy abhiratā bhṛśam
dānādhyayanasaṃpannās te vai pūjyatamāḥ sadā
16tair hi sadbhiḥ kṛtaḥ panthāś cetayāno na muhyate
te hi svargasya netāro yajñavāhāḥ sanātanāḥ