Book 13 Chapter 120
1bhīṣma uvāca
1kṣatradharmam anuprāptaḥ smarann eva sa vīryavān
tyaktvā sa kīṭatāṃ rājaṃś cacāra vipulaṃ tapaḥ
2tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ
ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanas tadā
3vyāsa uvāca
3kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam
kṣātraṃ caiva vrataṃ dhyāyaṃs tato vipratvam eṣyasi
4pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān
śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ
5ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ
kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi
6bhīṣma uvāca
6so 'thāraṇyam abhipretya punar eva yudhiṣṭhira
maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca
7acireṇaiva kālena kīṭaḥ pārthivasattama
prajāpālanadharmeṇa pretya vipratvam āgataḥ
8tatas taṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ
ājagāma mahāprājñaḥ kṛṣṇadvaipāyanas tadā
9vyāsa uvāca
9bho bho viprarṣabha śrīman mā vyathiṣṭhāḥ kathaṃ cana
śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu
upapadyati dharmajña yathādharmaṃ yathāgamam
10tasmān mṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃ cana
dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam
11kīṭa uvāca
11sukhāt sukhataraṃ prāpto bhagavaṃs tvatkṛte hy aham
dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me
12bhīṣma uvāca
12bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham
akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām
tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ
13avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam
svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā
14te 'pi yasmāt svabhāvena hatāḥ kṣatriyapuṃgavāḥ
saṃprāptās te gatiṃ puṇyāṃ tasmān mā śoca putraka