Book 13 Chapter 119
1vyāsa uvāca
1śubhena karmaṇā yad vai tiryagyonau na muhyase
mamaiva kīṭa tat karma yena tvaṃ na pramuhyase
2ahaṃ hi darśanād eva tārayāmi tapobalāt
tapobalād dhi balavad balam anyan na vidyate
3jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām
avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase
4karma bhūmikṛtaṃ devā bhuñjate tiryagāś ca ye
dharmād api manuṣyeṣu kāmo 'rthaś ca yathā guṇaiḥ
5vāgbuddhipāṇipādaiś cāpy upetasya vipaścitaḥ
kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ
6jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ
bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi
7guṇabhūtāni bhūtāni tatra tvam upabhokṣyase
tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi
8sa tatheti pratiśrutya kīṭo vartmany atiṣṭhata
tam ṛṣiṃ draṣṭum agamat sarvāsv anyāsu yoniṣu
9śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām
śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu
10sa kīṭety evam ābhāṣya ṛṣiṇā satyavādinā
pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ
11kīṭa uvāca
11idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ
yad ahaṃ prāpya kīṭatvam āgato rājaputratām
12vahanti mām atibalāḥ kuñjarā hemamālinaḥ
syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ
13uṣṭrāśvatarayuktāni yānāni ca vahanti mām
sabāndhavaḥ sahāmātyaś cāśnāmi piśitaudanam
14gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca
parārdhyeṣu mahābhāga svapāmīha supūjitaḥ
15sarveṣv apararātreṣu sūtamāgadhabandinaḥ
stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ
16prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ
yad ahaṃ kīṭatāṃ prāpya saṃprāpto rājaputratām
17namas te 'stu mahāprājña kiṃ karomi praśādhi mām
tvattapobalanirdiṣṭam idaṃ hy adhigataṃ mayā
18vyāsa uvāca
18arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā
adya te kīṭatāṃ prāpya smṛtir jātājugupsitā
19na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā
śūdreṇārthapradhānena nṛśaṃsenātatāyinā
20mama te darśanaṃ prāptaṃ tac caiva sukṛtaṃ purā
tiryagyonau sma jātena mama cāpy arcanāt tathā
21itas tvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi
gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire
22rājaputrasukhaṃ prāpya ṛtūṃś caivāptadakṣiṇān
atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī
23tiryagyonyāḥ śūdratām abhyupaiti; śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ
vṛttaślāghī kṣatriyo brāhmaṇatvaṃ; svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ