Book 13 Chapter 117
1yudhiṣṭhira uvāca
1ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ
visṛjya bhakṣān vividhān yathā rakṣogaṇās tathā
2nāpūpān vividhākārāñ śākāni vividhāni ca
ṣāḍavān rasayogāṃś ca tathecchanti yathāmiṣam
3tatra me buddhir atraiva visarge parimuhyate
na manye rasataḥ kiṃ cin māṃsato 'stīha kiṃ cana
4tad icchāmi guṇāñ śrotuṃ māṃsasyābhakṣaṇe 'pi vā
bhakṣaṇe caiva ye doṣās tāṃś caiva puruṣarṣabha
5sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ
kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me
6bhīṣma uvāca
6evam etan mahābāho yathā vadasi bhārata
na māṃsāt param atrānyad rasato vidyate bhuvi
7kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāś ca ye
adhvanā karśitānāṃ ca na māṃsād vidyate param
8sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca
na bhakṣo 'bhyadhikaḥ kaś cin māṃsād asti paraṃtapa
9vivarjane tu bahavo guṇāḥ kauravanandana
ye bhavanti manuṣyāṇāṃ tān me nigadataḥ śṛṇu
10svamāṃsaṃ paramāṃsair yo vivardhayitum icchati
nāsti kṣudrataras tasmān na nṛśaṃsataro naraḥ
11na hi prāṇāt priyataraṃ loke kiṃ cana vidyate
tasmād dayāṃ naraḥ kuryād yathātmani tathā pare
12śukrāc ca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ
bhakṣaṇe tu mahān doṣo vadhena saha kalpate
13ahiṃsālakṣaṇo dharma iti vedavido viduḥ
yad ahiṃsraṃ bhavet karma tat kuryād ātmavān naraḥ
14pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate
vidhinā vedadṛṣṭena tad bhuktveha na duṣyati
15yajñārthe paśavaḥ sṛṣṭā ity api śrūyate śrutiḥ
ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate
16kṣatriyāṇāṃ tu yo dṛṣṭo vidhis tam api me śṛṇu
vīryeṇopārjitaṃ māṃsaṃ yathā khādan na duṣyati
17āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ
agastyena purā rājan mṛgayā yena pūjyate
18nātmānam aparityajya mṛgayā nāma vidyate
samatām upasaṃgamya rūpaṃ hanyān na vā nṛpa
19ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata
lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ
20na hi tatparamaṃ kiṃ cid iha loke paratra ca
yat sarveṣv iha lokeṣu dayā kauravanandana
21na bhayaṃ vidyate jātu narasyeha dayāvataḥ
dayāvatām ime lokāḥ pare cāpi tapasvinām
22abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ
abhayaṃ tasya bhūtāni dadatīty anuśuśrumaḥ
23kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam
sarvabhūtāni rakṣanti sameṣu viṣameṣu ca
24nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ
mucyante bhayakāleṣu mokṣayanti ca ye parān
25prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati
na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam
26aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata
mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ
27jātijanmajarāduḥkhe nityaṃ saṃsārasāgare
jantavaḥ parivartante maraṇād udvijanti ca
28garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ
mūtraśleṣmapurīṣāṇāṃ sparśaiś ca bhṛśadāruṇaiḥ
29jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ
pāṭyamānāś ca dṛśyante vivaśā māṃsagṛddhinaḥ
30kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ
ākramya māryamāṇāś ca bhrāmyante vai punaḥ punaḥ
31nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha
tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet
32sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet
svarge sa vipulaṃ sthānaṃ prāpnuyān nātra saṃśayaḥ
33ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām
bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ
34māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham
etan māṃsasya māṃsatvam ato budhyasva bhārata
35ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ
ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute
36yena yena śarīreṇa yad yat karma karoti yaḥ
tena tena śarīreṇa tat tat phalam upāśnute
37ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ
ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ
38ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam
ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham
ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam
39sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam
sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā
40ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā
ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā
41etat phalam ahiṃsāyā bhūyaś ca kurupuṃgava
na hi śakyā guṇā vaktum iha varṣaśatair api