Book 13 Chapter 115
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā śaratalpe pitāmaham
punar eva mahātejāḥ papraccha vadatāṃ varam
2ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate
ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt
3karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama
vācā ca manasā caiva kathaṃ duḥkhāt pramucyate
4bhīṣma uvāca
4caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ
eṣaikato 'pi vibhraṣṭā na bhavaty arisūdana
5yathā sarvaś catuṣpādas tribhiḥ pādair na tiṣṭhati
tathaiveyaṃ mahīpāla procyate kāraṇais tribhiḥ
6yathā nāgapade 'nyāni padāni padagāminām
sarvāṇy evāpidhīyante padajātāni kauñjare
evaṃ lokeṣv ahiṃsā tu nirdiṣṭā dharmataḥ parā
7karmaṇā lipyate jantur vācā ca manasaiva ca
8pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā
trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ
9manovāci tathāsvāde doṣā hy eṣu pratiṣṭhitāḥ
na bhakṣayanty ato māṃsaṃ tapoyuktā manīṣiṇaḥ
10doṣāṃs tu bhakṣaṇe rājan māṃsasyeha nibodha me
putramāṃsopamaṃ jānan khādate yo vicetanaḥ
11mātāpitṛsamāyoge putratvaṃ jāyate yathā
rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā
tathā śāstreṣu niyataṃ rāgo hy āsvāditād bhavet
12asaṃskṛtāḥ saṃskṛtāś ca lavaṇālavaṇās tathā
prajñāyante yathā bhāvās tathā cittaṃ nirudhyate
13bherīśaṅkhamṛdaṅgādyāṃs tantrīśabdāṃś ca puṣkalān
niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ
14acintitam anuddiṣṭam asaṃkalpitam eva ca
rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ
praśaṃsā hy eva māṃsasya doṣakarmaphalānvitā
15jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ
svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ
16evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā
ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā