Book 13 Chapter 114
1yudhiṣṭhira uvāca
1ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ
tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati
2bṛhaspatir uvāca
2sarvāṇy etāni dharmasya pṛthag dvārāṇi sarvaśaḥ
śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha
3hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmy anuttamam
ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ
4trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā
kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute
5ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ
ātmanaḥ sukham anvicchan na sa pretya sukhī bhavet
6ātmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ
nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate
7sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
devāpi mārge muhyanti apadasya padaiṣiṇaḥ
8na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ
eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate
9pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye
ātmaupamyena puruṣaḥ samādhim adhigacchati
10yathā paraḥ prakramate 'pareṣu; tathāparaḥ prakramate parasmin
eṣaiva te 'stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭaḥ
11vaiśaṃpāyana uvāca
11ity uktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram
divam ācakrame dhīmān paśyatām eva nas tadā