Book 13 Chapter 113
1yudhiṣṭhira uvāca
1adharmasya gatir brahman kathitā me tvayānagha
dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara
kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim
2bṛhaspatir uvāca
2kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ
manasā viparītena nirayaṃ pratipadyate
3mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate
manaḥsamādhisaṃyukto na sa seveta duṣkṛtam
4yathā yathā naraḥ samyag adharmam anubhāṣate
samāhitena manasā vimucyati tathā tathā
bhujaṃga iva nirmokāt pūrvabhuktāj jarānvitāt
5adattvāpi pradānāni vividhāni samāhitaḥ
manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate
6pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira
naraḥ kṛtvāpy akāryāṇi tadā dharmeṇa yujyate
7sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam
pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā
8prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuś ca jāyate
anne pratiṣṭhitā lokās tasmād annaṃ prakāśate
9annam eva praśaṃsanti devarṣipitṛmānavāḥ
annasya hi pradānena svargam āpnoti kauśikaḥ
10nyāyalabdhaṃ pradātavyaṃ dvijebhyo hy annam uttamam
svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā
11yasya hy annam upāśnanti brāhmaṇānāṃ śatā daśa
hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet
12brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha
naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā
13bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ
svādhyāyanirate vipre dattveha sukham edhate
14ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca
kṣatriyas tarasā prāptam annaṃ yo vai prayacchati
15dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ
tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava
16ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam
vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate
17avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam
annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate
18aurasena balenānnam arjayitvāvihiṃsakaḥ
yaḥ prayacchati viprebhyo na sa durgāṇi sevate
19nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ
dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate
20annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ
satāṃ panthānam āśritya sarvapāpāt pramucyate
21dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ
te sma prāṇasya dātāras tebhyo dharmaḥ sanātanaḥ
22sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam
kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ
23annasya hi pradānena naro durgaṃ na sevate
tasmād annaṃ pradātavyam anyāyaparivarjitam
24yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā
avandhyaṃ divasaṃ kuryād annadānena mānavaḥ
25bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa
nyāyaviddharmaviduṣām itihāsavidāṃ tathā
26na yāti narakaṃ ghoraṃ saṃsārāṃś ca na sevate
sarvakāmasamāyuktaḥ pretya cāpy aśnute phalam
27evaṃ sukhasamāyukto ramate vigatajvaraḥ
rūpavān kīrtimāṃś caiva dhanavāṃś copapadyate
28etat te sarvam ākhyātam annadānaphalaṃ mahat
mūlam etad dhi dharmāṇāṃ pradānasya ca bhārata