Book 13 Chapter 110
1yudhiṣṭhira uvāca
1pitāmahena vidhivad yajñāḥ proktā mahātmanā
guṇāś caiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ
2na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
3pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha
nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ
4yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet
tulyo yajñaphalair etais tan me brūhi pitāmaha
5bhīṣma uvāca
5idam aṅgirasā proktam upavāsaphalātmakam
vidhiṃ yajñaphalais tulyaṃ tan nibodha yudhiṣṭhira
6yas tu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet
ahiṃsānirato nityaṃ juhvāno jātavedasam
7ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ
taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ
8devastrīṇām adhīvāse nṛtyagītaninādite
prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe
9trīṇi varṣāṇi yaḥ prāśet satataṃ tv ekabhojanam
dharmapatnīrato nityam agniṣṭomaphalaṃ labhet
10dvitīye divase yas tu prāśnīyād ekabhojanam
sadā dvādaśamāsāṃs tu juhvāno jātavedasam
yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet
11satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ
kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim
12pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe
dve samāpte tataḥ padme so 'psarobhir vaset saha
13tṛtīye divase yas tu prāśnīyād ekabhojanam
sadā dvādaśamāsāṃs tu juhvāno jātavedasam
14atirātrasya yajñasya phalaṃ prāpnoty anuttamam
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
15saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha
nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ
16divase yaś caturthe tu prāśnīyād ekabhojanam
sadā dvādaśamāsān vai juhvāno jātavedasam
17vājapeyasya yajñasya phalaṃ prāpnoty anuttamam
indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ
18sāgarasya ca paryante vāsavaṃ lokam āvaset
devarājasya ca krīḍāṃ nityakālam avekṣate
19divase pañcame yas tu prāśnīyād ekabhojanam
sadā dvādaśamāsāṃs tu juhvāno jātavedasam
20alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṃsakaḥ
anasūyur apāpastho dvādaśāhaphalaṃ labhet
21jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam
sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham
22āvartanāni catvāri tathā padmāni dvādaśa
śarāgniparimāṇaṃ ca tatrāsau vasate sukham
23divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam
sadā dvādaśamāsān vai juhvāno jātavedasam
24sadā triṣavaṇasnāyī brahmacāry anasūyakaḥ
gavāmayasya yajñasya phalaṃ prāpnoty anuttamam
25agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam
śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam
26tathaivāpsarasām aṅke prasuptaḥ pratibudhyate
nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ
27koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca
padmāny aṣṭādaśa tathā patāke dve tathaiva ca
28ayutāni ca pañcāśad ṛkṣacarmaśatasya ca
lomnāṃ pramāṇena samaṃ brahmaloke mahīyate
29divase saptame yas tu prāśnīyād ekabhojanam
sadā dvādaśamāsān vai juhvāno jātavedasam
30sarasvatīṃ gopayāno brahmacaryaṃ samācaran
sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet
31puruṣo marutāṃ lokam indralokaṃ ca gacchati
tatra tatra ca siddhārtho devakanyābhir uhyate
32phalaṃ bahusuvarṇasya yajñasya labhate naraḥ
saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate
33yas tu saṃvatsaraṃ kṣānto bhuṅkte 'hany aṣṭame naraḥ
devakāryaparo nityaṃ juhvāno jātavedasam
34pauṇḍarīkasya yajñasya phalaṃ prāpnoty anuttamam
padmavarṇanibhaṃ caiva vimānam adhirohati
35kṛṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ
vayorūpavilāsinyo labhate nātra saṃśayaḥ
36yas tu saṃvatsaraṃ bhuṅkte navame navame 'hani
sadā dvādaśamāsān vai juhvāno jātavedasam
37aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ
38dīptasūryāgnitejobhir divyamālābhir eva ca
nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam
39aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca
koṭīśatasahasraṃ ca teṣu lokeṣu modate
40yas tu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate
sadā dvādaśamāsān vai juhvāno jātavedasam
41brahmakanyāniveśe ca sarvabhūtamanohare
aśvamedhasahasrasya phalaṃ prāpnoty anuttamam
42rūpavatyaś ca taṃ kanyā ramayanti sadā naram
nīlotpalanibhair varṇai raktotpalanibhais tathā
43vimānaṃ maṇḍalāvartam āvartagahanāvṛtam
sāgarormipratīkāśaṃ sādhayed yānam uttamam
44vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ
sphāṭikair vajrasāraiś ca stambhaiḥ sukṛtavedikam
ārohati mahad yānaṃ haṃsasārasavāhanam
45ekādaśe tu divase yaḥ prāpte prāśate haviḥ
sadā dvādaśamāsān vai juhvāno jātavedasam
46parastriyo nābhilaṣed vācātha manasāpi vā
anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā
47abhigacchen mahādevaṃ vimānasthaṃ mahābalam
svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam
48kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam
rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam
49varṣāṇy aparimeyāni yugāntam api cāvaset
koṭīśatasahasraṃ ca daśa koṭiśatāni ca
50rudraṃ nityaṃ praṇamate devadānavasaṃmatam
sa tasmai darśanaṃ prāpto divase divase bhavet
51divase dvādaśe yas tu prāpte vai prāśate haviḥ
sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet
52ādityair dvādaśais tasya vimānaṃ saṃvidhīyate
maṇimuktāpravālaiś ca mahārhair upaśobhitam
53haṃsamālāparikṣiptaṃ nāgavīthīsamākulam
mayūraiś cakravākaiś ca kūjadbhir upaśobhitam
54aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam
nityam āvasate rājan naranārīsamāvṛtam
ṛṣir evaṃ mahābhāgas tv aṅgirāḥ prāha dharmavit
55trayodaśe tu divase yaḥ prāpte prāśate haviḥ
sadā dvādaśa māsān vai devasatraphalaṃ labhet
56raktapadmodayaṃ nāma vimānaṃ sādhayen naraḥ
jātarūpaprayuktaṃ ca ratnasaṃcayabhūṣitam
57devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam
puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam
58tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca
ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset
59gītagandharvaghoṣaiś ca bherīpaṇavanisvanaiḥ
sadā pramuditas tābhir devakanyābhir īḍyate
60caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ
sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet
61anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ
mṛṣṭataptāṅgadadharā vimānair anuyānti tam
62kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ
kāñcīnāṃ ca samutkarṣais tatra tatra vibodhyate
63devakanyānivāse ca tasmin vasati mānavaḥ
jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ
64yas tu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ
sadā dādaśa māsāṃs tu juhvāno jātavedasam
rājasūyasahasrasya phalaṃ prāpnoty anuttamam
65yānam ārohate nityaṃ haṃsabarhiṇasevitam
maṇimaṇḍalakaiś citraṃ jātarūpasamāvṛtam
66divyābharaṇaśobhābhir varastrībhir alaṃkṛtam
ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam
vaijayantīsahasraiś ca śobhitaṃ gītanisvanaiḥ
67divyaṃ divyaguṇopetaṃ vimānam adhirohati
maṇimuktāpravālaiś ca bhūṣitaṃ vaidyutaprabham
vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ
68ṣoḍaśe divase yas tu saṃprāpte prāśate haviḥ
sadā dvādaśa māsān vai somayajñaphalaṃ labhet
69somakanyānivāseṣu so 'dhyāvasati nityadā
saumyagandhānuliptaś ca kāmacāragatir bhavet
70sudarśanābhir nārībhir madhurābhis tathaiva ca
arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate
71phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam
āvartanāni catvāri sāgare yāty asau naraḥ
72divase saptadaśame yaḥ prāpte prāśate haviḥ
sadā dvādaśa māsān vai juhvāno jātavedasam
73sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati
mārutauśanase caiva brahmalokaṃ ca gacchati
74tatra daivatakanyābhir āsanenopacaryate
bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate
75tatra devādhidevasya kumāryo ramayanti tam
dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ
76candrādityāv ubhau yāvad gagane carataḥ prabho
tāvac caraty asau vīraḥ sudhāmṛtarasāśanaḥ
77aṣṭādaśe tu divase prāśnīyād ekabhojanam
sadā dvādaśa māsān vai sapta lokān sa paśyati
78rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
devakanyādhirūḍhais tu bhrājamānaiḥ svalaṃkṛtaiḥ
79vyāghrasiṃhaprayuktaṃ ca meghasvananināditam
vimānam uttamaṃ divyaṃ susukhī hy adhirohati
80tatra kalpasahasraṃ sa kāntābhiḥ saha modate
sudhārasaṃ ca bhuñjīta amṛtopamam uttamam
81ekonaviṃśe divase yo bhuṅkte ekabhojanam
sadā dvādaśa māsān vai sapta lokān sa paśyati
82uttamaṃ labhate sthānam apsarogaṇasevitam
gandharvair upagītaṃ ca vimānaṃ sūryavarcasam
83tatrāmaravarastrībhir modate vigatajvaraḥ
divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ
84pūrṇe 'tha divase viṃśe yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsāṃs tu satyavādī dhṛtavrataḥ
85amāṃsāśī brahmacārī sarvabhūtahite rataḥ
sa lokān vipulān divyān ādityānām upāśnute
86gandharvair apsarobhiś ca divyamālyānulepanaiḥ
vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataś cānugamyate
87ekaviṃśe tu divase yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
88lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati
aśvinor marutāṃ caiva sukheṣv abhirataḥ sadā
89anabhijñaś ca duḥkhānāṃ vimānavaram āsthitaḥ
sevyamāno varastrībhiḥ krīḍaty amaravat prabhuḥ
90dvāviṃśe divase prāpte yo bhuṅkte hy ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
91dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ
lokān vasūnām āpnoti divākarasamaprabhaḥ
92kāmacārī sudhāhāro vimānavaram āsthitaḥ
ramate devakanyābhir divyābharaṇabhūṣitaḥ
93trayoviṃśe tu divase prāśed yas tv ekabhojanam
sadā dvādaśa māsāṃs tu mitāhāro jitendriyaḥ
94vāyor uśanasaś caiva rudralokaṃ ca gacchati
kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ
95anekaguṇaparyantaṃ vimānavaram āsthitaḥ
ramate devakanyābhir divyābharaṇabhūṣitaḥ
96caturviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsān vai juhvāno jātavedasam
97ādityānām adhīvāse modamāno vasec ciram
divyamālyāmbaradharo divyagandhānulepanaḥ
98vimāne kāñcane divye haṃsayukte manorame
ramate devakanyānāṃ sahasrair ayutais tathā
99pañcaviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsāṃs tu puṣkalaṃ yānam āruhet
100siṃhavyāghraprayuktaiś ca meghasvananināditaiḥ
rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
101devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ
vimānam uttamaṃ divyam āsthāya sumanoharam
102tatra kalpasahasraṃ vai vasate strīśatāvṛte
sudhārasaṃ copajīvann amṛtopamam uttamam
103ṣaḍviṃśe divase yas tu prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu niyato niyatāśanaḥ
104jitendriyo vītarāgo juhvāno jātavedasam
sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ
105saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute
vimāne sphāṭike divye sarvaratnair alaṃkṛte
106gandharvair apsarobhiś ca pūjyamānaḥ pramodate
dve yugānāṃ sahasre tu divye divyena tejasā
107saptaviṃśe tu divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsāṃs tu juhvāno jātavedasam
108phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate
amṛtāśī vasaṃs tatra sa vitṛptaḥ pramodate
109devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam
adhyāvasati divyātmā vimānavaram āsthitaḥ
110strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ
yugakalpasahasrāṇi trīṇy āvasati vai sukham
111yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam
sadā dvādaśa māsāṃs tu jitātmā vijitendriyaḥ
112phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute
bhogavāṃs tejasā bhāti sahasrāṃśur ivāmalaḥ
113sukumāryaś ca nāryas taṃ ramamāṇāḥ suvarcasaḥ
pīnastanorujaghanā divyābharaṇabhūṣitāḥ
114ramayanti manaḥ kāntā vimāne sūryasaṃnibhe
sarvakāmagame divye kalpāyutaśataṃ samāḥ
115ekonatriṃśe divase yaḥ prāśed ekabhojanam
sadā dvādaśa māsān vai satyavrataparāyaṇaḥ
116tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ
vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati
117jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam
apsarogaṇasaṃpūrṇaṃ gandharvair abhināditam
118tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ
manobhirāmā madhurā ramayanti madotkaṭāḥ
119bhogavāṃs tejasā yukto vaiśvānarasamaprabhaḥ
divyo divyena vapuṣā bhrājamāna ivāmaraḥ
120vasūnāṃ marutāṃ caiva sādhyānām aśvinos tathā
rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati
121yas tu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ
sadā dvādaśa māsān vai brahmalokam avāpnuyāt
122sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ
tejasā vapuṣā lakṣmyā bhrājate raśmivān iva
123divyamālyāmbaradharo divyagandhānulepanaḥ
sukheṣv abhirato yogī duḥkhānām avijānakaḥ
124svayaṃprabhābhir nārībhir vimānastho mahīyate
rudradevarṣikanyābhiḥ satataṃ cābhipūjyate
125nānāvidhasurūpābhir nānārāgābhir eva ca
nānāmadhurabhāṣābhir nānāratibhir eva ca
126vimāne nagarākāre sūryavat sūryasaṃnibhe
pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe
127dakṣiṇāyāṃ tu raktābhe adhastān nīlamaṇḍale
ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ
128yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati
tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ
129vipruṣaś caiva yāvantyo nipatanti nabhastalāt
varṣāsu varṣatas tāvan nivasaty amaraprabhaḥ
130māsopavāsī varṣais tu daśabhiḥ svargam uttamam
maharṣitvam athāsādya saśarīragatir bhavet
131munir dānto jitakrodho jitaśiśnodaraḥ sadā
juhvann agnīṃś ca niyataḥ saṃdhyopāsanasevitā
132bahubhir niyamair evaṃ māsān aśnāti yo naraḥ
abhrāvakāśaśīlaś ca tasya vāso nirucyate
133divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ
svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi
134eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ
vyākhyāto hy ānupūrvyeṇa upavāsaphalātmakaḥ
135daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā
upavāsam imaṃ kṛtvā gacchec ca paramāṃ gatim
devadvijātipūjāyāṃ rato bharatasattama
136upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ
niyateṣv apramatteṣu śaucavatsu mahātmasu
137dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata
acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ