Book 13 Chapter 106
1yudhiṣṭhira uvāca
1dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā
svadāratuṣṭiś coktā te phalaṃ dānasya caiva yat
2pitāmahasya viditaṃ kim anyatra tapobalāt
tapaso yat paraṃ te 'dya tan me vyākhyātum arhasi
3bhīṣma uvāca
3tapaḥ pracakṣate yāvat tāval lokā yudhiṣṭhira
mataṃ mama tu kaunteya tapo nānaśanāt param
4atrāpy udāharantīmam itihāsaṃ purātanam
bhagīrathasya saṃvādaṃ brahmaṇaś ca mahātmanaḥ
5atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata
ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ
6taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham
kathaṃ bhagīrathāgās tvam imaṃ deśaṃ durāsadam
7na hi devā na gandharvā na manuṣyā bhagīratha
āyānty ataptatapasaḥ kathaṃ vai tvam ihāgataḥ
8bhagīratha uvāca
8niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ; śataṃ sahasrāṇi sadaiva dānam
brāhmaṃ vrataṃ nityam āsthāya viddhi; na tv evāhaṃ tasya phalād ihāgām
9daśaikarātrān daśa pañcarātrān; ekādaśaikādaśakān kratūṃś ca
jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ; phalena tenāpi ca nāgato 'ham
10yac cāvasaṃ jāhnavītīranityaḥ; śataṃ samās tapyamānas tapo 'ham
adāṃ ca tatrāśvatarīsahasraṃ; nārīpuraṃ na ca tenāham āgām
11daśāyutāni cāśvānām ayutāni ca viṃśatim
puṣkareṣu dvijātibhyaḥ prādāṃ gāś ca sahasraśaḥ
12suvarṇacandroḍupadhāriṇīnāṃ; kanyottamānām adadaṃ sragviṇīnām
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ; jāmbūnadair ābharaṇair na tena
13daśārbudāny adadaṃ gosavejyāsv; ekaikaśo daśa gā lokanātha
samānavatsāḥ payasā samanvitāḥ; suvarṇakāṃsyopaduhā na tena
14aptoryāmeṣu niyatam ekaikasmin daśādadam
gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca
15dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha
prādāṃ daśaguṇaṃ brahman na ca tenāham āgataḥ
16vājināṃ bāhlijātānām ayutāny adadaṃ daśa
karkāṇāṃ hemamālānāṃ na ca tenāham āgataḥ
17koṭīś ca kāñcanasyāṣṭau prādāṃ brahman daśa tv aham
ekaikasmin kratau tena phalenāhaṃ na cāgataḥ
18vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha
prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca
19īṣādantān mahākāyān kāñcanasragvibhūṣitān
patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca
20alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ
rathānāṃ kāñcanāṅgānāṃ sahasrāṇy adadaṃ daśa
sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ
21dakṣiṇāvayavāḥ ke cid vedair ye saṃprakīrtitāḥ
vājapeyeṣu daśasu prādāṃ tenāpi nāpy aham
22śakratulyaprabhāvānām ijyayā vikrameṇa ca
sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham
23vijitya nṛpatīn sarvān makhair iṣṭvā pitāmaha
aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ
24srotaś ca yāvad gaṅgāyāś channam āsīj jagatpate
dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte
25vājināṃ ca sahasre dve suvarṇaśatabhūṣite
varaṃ grāmaśataṃ cāham ekaikasya tridhādadam
tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ
26dīrghakālaṃ himavati gaṅgāyāś ca durutsahām
mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat
na tenāpy aham āgacchaṃ phaleneha pitāmaha
27śamyākṣepair ayajaṃ yac ca devān; sadyaskānām ayutaiś cāpi yat tat
trayodaśadvādaśāhāṃś ca deva; sapauṇḍarīkān na ca teṣāṃ phalena
28aṣṭau sahasrāṇi kakudminām ahaṃ; śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ
ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ; patnīś caiṣām adadaṃ niṣkakaṇṭhīḥ
29hiraṇyaratnanicitān adadaṃ ratnaparvatān
dhanadhānyasamṛddhāṃś ca grāmāñ śatasahasraśaḥ
30śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpy atandritaḥ
iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca
31ekādaśāhair ayajaṃ sadakṣiṇair; dvirdvādaśāhair aśvamedhaiś ca deva
ārkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs; teṣāṃ phaleneha na cāgato 'smi
32niṣkaikakaṇṭham adadaṃ yojanāyataṃ; tad vistīrṇaṃ kāñcanapādapānām
vanaṃ cūtānāṃ ratnavibhūṣitānāṃ; na caiva teṣām āgato 'haṃ phalena
33turāyaṇaṃ hi vratam apradhṛṣyam; akrodhano 'karavaṃ triṃśato 'bdān
śataṃ gavām aṣṭa śatāni caiva; dine dine hy adadaṃ brāhmaṇebhyaḥ
34payasvinīnām atha rohiṇīnāṃ; tathaiva cāpy anaḍuhāṃ lokanātha
prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa; nehāgatas tena phalena cāham
35triṃśad agnim ahaṃ brahmann ayajaṃ yac ca nityadā
aṣṭābhiḥ sarvamedhaiś ca naramedhaiś ca saptabhiḥ
36daśabhir viśvajidbhiś ca śatair aṣṭādaśottaraiḥ
na caiva teṣāṃ deveśa phalenāham ihāgataḥ
37sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe
gavāṃ śatānām ayutam adadaṃ na ca tena vai
38indreṇa guhyaṃ nihitaṃ vai guhāyāṃ; yad bhārgavas tapasehābhyavindat
jājvalyamānam uśanastejaseha; tat sādhayām āsa mahaṃ vareṇyam
39tato me brāhmaṇās tuṣṭās tasmin karmaṇi sādhite
sahasram ṛṣayaś cāsan ye vai tatra samāgatāḥ
uktas tair asmi gaccha tvaṃ brahmalokam iti prabho
40prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho
imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā
41kāmaṃ yathāvad vihitaṃ vidhātrā; pṛṣṭena vācyaṃ tu mayā yathāvat
tapo hi nānyac cānaśanān mataṃ me; namo 'stu te devavara prasīda
42bhīṣma uvāca
42ity uktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham
pūjayām āsa pūjārhaṃ vidhidṛṣṭena karmaṇā