Book 13 Chapter 105
1yudhiṣṭhira uvāca
1eko lokaḥ sukṛtināṃ sarve tv āho pitāmaha
uta tatrāpi nānātvaṃ tan me brūhi pitāmaha
2bhīṣma uvāca
2karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ
puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ
3atrāpy udāharantīmam itihāsaṃ purātanam
gautamasya munes tāta saṃvādaṃ vāsavasya ca
4brāhmaṇo gautamaḥ kaś cin mṛdur dānto jitendriyaḥ
mahāvane hastiśiśuṃ paridyūnam amātṛkam
5taṃ dṛṣṭvā jīvayām āsa sānukrośo dhṛtavrataḥ
sa tu dīrgheṇa kālena babhūvātibalo mahān
6taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam
dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam
7hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ
abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ
8 mā me hārṣīr hastinaṃ putram enaṃ; duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña
mitraṃ satāṃ saptapadaṃ vadanti; mitradroho naiva rājan spṛśet tvām
9idhmodakapradātāraṃ śūnyapālakam āśrame
vinītam ācāryakule suyuktaṃ gurukarmaṇi
10śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama
na me vikrośato rājan hartum arhasi kuñjaram
11dhṛtarāṣṭra uvāca
11gavāṃ sahasraṃ bhavate dadāmi; dāsīśataṃ niṣkaśatāni pañca
anyac ca vittaṃ vividhaṃ maharṣe; kiṃ brāhmaṇasyeha gajena kṛtyam
12gautama uvāca
12tvām eva gāvo 'bhi bhavantu rājan; dāsyaḥ saniṣkā vividhaṃ ca ratnam
anyac ca vittaṃ vividhaṃ narendra; kiṃ brāhmaṇasyeha dhanena kṛtyam
13dhṛtarāṣṭra uvāca
13brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ; rājanyānāṃ nāgakulāni vipra
svaṃ vāhanaṃ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta
14gautama uvāca
14yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā
vaivasvatasya sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
15dhṛtarāṣṭra uvāca
15ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ
yamasya te yātanāṃ prāpnuvanti; paraṃ gantā dhṛtarāṣṭro na tatra
16gautama uvāca
16vaivasvatī saṃyamanī janānāṃ; yatrānṛtaṃ nocyate yatra satyam
yatrābalā balinaṃ yātayanti; tatra tvāhaṃ hastinaṃ yātayiṣye
17dhṛtarāṣṭra uvāca
17jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca; guruṃ yathā mānayantaś caranti
tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
18gautama uvāca
18mandākinī vaiśravaṇasya rājño; mahābhogā bhogijanapraveśyā
gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṃ hastinaṃ yātayiṣye
19dhṛtarāṣṭra uvāca
19atithivratāḥ suvratā ye janā vai; pratiśrayaṃ dadati brāhmaṇebhyaḥ
śiṣṭāśinaḥ saṃvibhajyāśritāṃś ca; mandākinīṃ te 'pi vibhūṣayanti
20gautama uvāca
20meror agre yad vanaṃ bhāti ramyaṃ; supuṣpitaṃ kiṃnaragītajuṣṭam
sudarśanā yatra jambūr viśālā; tatra tvāhaṃ hastinaṃ yātayiṣye
21dhṛtarāṣṭra uvāca
21ye brāhmaṇā mṛdavaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ
ye 'dhīyante setihāsaṃ purāṇaṃ; madhvāhutyā juhvati ca dvijebhyaḥ
22tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
yad vidyate viditaṃ sthānam asti; tad brūhi tvaṃ tvarito hy eṣa yāmi
23gautama uvāca
23supuṣpitaṃ kiṃnararājajuṣṭaṃ; priyaṃ vanaṃ nandanaṃ nāradasya
gandharvāṇām apsarasāṃ ca sadma; tatra tvāhaṃ hastinaṃ yātayiṣye
24dhṛtarāṣṭra uvāca
24ye nṛttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti
tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
25gautama uvāca
25yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṃ modamānā narendra
yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvatayonayaś ca
26yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś caranti
yatra cerṣyā nāsti nārīnarāṇāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye
27dhṛtarāṣṭra uvāca
27ye sarvabhūteṣu nivṛttakāmā; amāṃsādā nyastadaṇḍāś caranti
na hiṃsanti sthāvaraṃ jaṅgamaṃ ca; bhūtānāṃ ye sarvabhūtātmabhūtāḥ
28nirāśiṣo nirmamā vītarāgā; lābhālābhe tulyanindāpraśaṃsāḥ
tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
29gautama uvāca
29tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ
somasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
30dhṛtarāṣṭra uvāca
30ye dānaśīlā na pratigṛhṇate sadā; na cāpy arthān ādadate parebhyaḥ
yeṣām adeyam arhate nāsti kiṃ cit; sarvātithyāḥ suprasādā janāś ca
31ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ puṇyaśīlāḥ
tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
32gautama uvāca
32tataḥ paraṃ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ
ādityasya sumahāntaḥ suvṛttās; tatra tvāhaṃ hastinaṃ yātayiṣye
33dhṛtarāṣṭra uvāca
33svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṃdhāḥ
ācāryāṇām apratikūlabhāṣiṇo; nityotthitā gurukarmasv acodyāḥ
34tathāvidhānām eṣa loko maharṣe; viśuddhānāṃ bhāvitavāṅmatīnām
satye sthitānāṃ vedavidāṃ mahātmanāṃ; paraṃ gantā dhṛtarāṣṭro na tatra
35gautama uvāca
35tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ
varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
36dhṛtarāṣṭra uvāca
36cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṃ daśaśataṃ prāpnuvanti
ye cāgnihotraṃ juhvati śraddadhānā; yathānyāyaṃ trīṇi varṣāṇi viprāḥ
37svadāriṇāṃ dharmadhure mahātmanāṃ; yathocite vartmani susthitānām
dharmātmanām udvahatāṃ gatiṃ tāṃ; paraṃ gantā dhṛtarāṣṭro na tatra
38gautama uvāca
38indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām
tasyāhaṃ te bhavane bhūritejaso; rājann imaṃ hastinaṃ yātayiṣye
39dhṛtarāṣṭra uvāca
39śatavarṣajīvī yaś ca śūro manuṣyo; vedādhyāyī yaś ca yajvāpramattaḥ
ete sarve śakralokaṃ vrajanti; paraṃ gantā dhṛtarāṣṭro na tatra
40gautama uvāca
40prājāpatyāḥ santi lokā mahānto; nākasya pṛṣṭhe puṣkalā vītaśokāḥ
manīṣitāḥ sarvalokodbhavānāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye
41dhṛtarāṣṭra uvāca
41ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām
ye cāśvamedhāvabhṛthāplutāṅgās; teṣāṃ lokā dhṛtarāṣṭro na tatra
42gautama uvāca
42tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ
tasminn ahaṃ durlabhe tvāpradhṛṣye; gavāṃ loke hastinaṃ yātayiṣye
43dhṛtarāṣṭra uvāca
43yo gosahasrī śatadaḥ samāṃ samāṃ; yo gośatī daśa dadyāc ca śaktyā
tathā daśabhyo yaś ca dadyād ihaikāṃ; pañcabhyo vā dānaśīlas tathaikām
44ye jīryante brahmacaryeṇa viprā; brāhmīṃ vācaṃ parirakṣanti caiva
manasvinas tīrthayātrāparāyaṇās; te tatra modanti gavāṃ vimāne
45prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ
puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm
46gayāṃ gayaśiraś caiva vipāśāṃ sthūlavālukām
tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca
47gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ
sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca
48tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ
prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai
49gautama uvāca
49yatra śītabhayaṃ nāsti na coṣṇabhayam aṇv api
na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā
50na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā
na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam
51tasmin virajasi sphīte prajñāsattvavyavasthite
svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati
52dhṛtarāṣṭra uvāca
52nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ
adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ
53te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ
na tatra dhṛtarāṣṭras te śakyo draṣṭuṃ mahāmune
54gautama uvāca
54rathantaraṃ yatra bṛhac ca gīyate; yatra vedī puṇḍarīkaiḥ stṛṇoti
yatropayāti haribhiḥ somapīthī; tatra tvāhaṃ hastinaṃ yātayiṣye
55budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ; vyatikramantaṃ bhuvanāni viśvā
kaccin na vācā vṛjinaṃ kadā cid; akārṣaṃ te manaso 'bhiṣaṅgāt
56śakra uvāca
56yasmād imaṃ lokapathaṃ prajānām; anvāgamaṃ padavāde gajasya
tasmād bhavān praṇataṃ mānuśāstu; bravīṣi yat tat karavāṇi sarvam
57gautama uvāca
57śvetaṃ kareṇuṃ mama putranāgaṃ; yaṃ me 'hārṣīr daśavarṣāṇi bālam
yo me vane vasato 'bhūd dvitīyas; tam eva me dehi surendra nāgam
58śakra uvāca
58ayaṃ sutas te dvijamukhya nāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ
pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te 'stu
59gautama uvāca
59śivaṃ sadaiveha surendra tubhyaṃ; dhyāyāmi pūjāṃ ca sadā prayuñje
mamāpi tvaṃ śakra śivaṃ dadasva; tvayā dattaṃ pratigṛhṇāmi nāgam
60śakra uvāca
60yeṣāṃ vedā nihitā vai guhāyāṃ; manīṣiṇāṃ sattvavatāṃ mahātmanām
teṣāṃ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṃs te 'ham adya
61hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā
prāpnuhi tvaṃ śubhāṃl lokān ahnāya ca cirāya ca
62bhīṣma uvāca
62sa gautamaṃ puraskṛtya saha putreṇa hastinā
divam ācakrame vajrī sadbhiḥ saha durāsadam