Book 13 Chapter 104
1yudhiṣṭhira uvāca
1brāhmaṇasvāni ye mandā haranti bharatarṣabha
nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
caṇḍālasya ca saṃvādaṃ kṣatrabandhoś ca bhārata
3rājanya uvāca
3vṛddharūpo 'si caṇḍāla bālavac ca viceṣṭase
śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām
4sādhubhir garhitaṃ karma caṇḍālasya vidhīyate
kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi
5caṇḍāla uvāca
5brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā
somam uddhvaṃsayām āsa taṃ somaṃ ye 'piban dvijāḥ
6dīkṣitaś ca sa rājāpi kṣipraṃ narakam āviśat
saha tair yājakaiḥ sarvair brahmasvam upajīvya tat
7ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ
brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan
8jaghnus tāḥ payasā putrāṃs tathā pautrān vidhunvatīḥ
paśūn avekṣamāṇāś ca sādhuvṛttena daṃpatī
9ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ
tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīn narādhipa
10caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ
brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau
11tasmād dharen na viprasvaṃ kadā cid api kiṃ cana
brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam
12tasmāt somo 'py avikreyaḥ puruṣeṇa vipaścitā
vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ
13ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ
te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ
14somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam
śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati
narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati
15śvacaryām atimānaṃ ca sakhidāreṣu viplavam
tulayādhārayad dharmo hy atimāno 'tiricyate
16śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam
atimānena bhūtānām imāṃ gatim upāgatam
17ahaṃ vai vipule jātaḥ kule dhanasamanvite
anyasmiñ janmani vibho jñānavijñānapāragaḥ
18abhavaṃ tatra jānāno hy etān doṣān madāt tadā
saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsāny abhakṣayam
19so 'haṃ tena ca vṛttena bhojanena ca tena vai
imām avasthāṃ saṃprāptaḥ paśya kālasya paryayam
20ādīptam iva cailāntaṃ bhramarair iva cārditam
dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam
21svādhyāyais tu mahat pāpaṃ taranti gṛhamedhinaḥ
dānaiḥ pṛthagvidhaiś cāpi yathā prāhur manīṣiṇaḥ
22tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate
sarvasaṅgavinirmuktaṃ chandāṃsy uttārayanty uta
23ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha
niścayaṃ nādhigacchāmi kathaṃ mucyeyam ity uta
24jātismaratvaṃ tu mama kena cit pūrvakarmaṇā
śubhena yena mokṣaṃ vai prāptum icchāmy ahaṃ nṛpa
25tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate
caṇḍālatvāt katham ahaṃ mucyeyam iti sattama
26rājanya uvāca
26caṇḍāla pratijānīhi yena mokṣam avāpsyasi
brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi
27dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam
hutvā prāṇān pramokṣas te nānyathā mokṣam arhasi
28bhīṣma uvāca
28ity uktaḥ sa tadā rājan brahmasvārthe paraṃtapa
hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha
29tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha
yadīcchasi mahābāho śāśvatīṃ gatim uttamām