Book 13 Chapter 103
1yudhiṣṭhira uvāca
1kathaṃ sa vai vipannaś ca kathaṃ vai pātito bhuvi
kathaṃ cānindratāṃ prāptas tad bhavān vaktum arhati
2bhīṣma uvāca
2evaṃ tayoḥ saṃvadatoḥ kriyās tasya mahātmanaḥ
sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ
3tathaiva dīpadānāni sarvopakaraṇāni ca
balikarma ca yac cānyad utsekāś ca pṛthagvidhāḥ
sarvās tasya samutpannā devarājño mahātmanaḥ
4devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ
te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ
dhūpapradānair dīpaiś ca namaskārais tathaiva ca
5yathā siddhasya cānnasya dvijāyāgraṃ pradīyate
balayaś ca gṛhoddeśe ataḥ prīyanti devatāḥ
6yathā ca gṛhiṇas toṣo bhaved vai balikarmaṇā
tathā śataguṇā prītir devatānāṃ sma jāyate
7evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ
praśaṃsanti namaskārair yuktam ātmaguṇāvaham
8snānenādbhiś ca yat karma kriyate vai vipaścitā
namaskāraprayuktena tena prīyanti devatāḥ
gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ
9ity etāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ
surendratvaṃ mahat prāpya kṛtavān etad adbhutam
10kasya cit tv atha kālasya bhāgyakṣaya upasthite
sarvam etad avajñāya na cakāraitad īdṛśam
11tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ
dhūpadīpodakavidhiṃ na yathāvac cakāra ha
tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata
12athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha
drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ
13tato bhṛgur mahātejā maitrāvaruṇim abravīt
nimīlayasva nayane jaṭā yāvad viśāmi te
14sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ
bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha
15tataḥ sa devarāṭ prāptas tam ṛṣiṃ vāhanāya vai
tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate
16yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te
yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa
17ity ukto nahuṣas tena yojayām āsa taṃ munim
bhṛgus tasya jaṭāsaṃstho babhūva hṛṣito bhṛśam
18na cāpi darśanaṃ tasya cakāra sa bhṛgus tadā
varadānaprabhāvajño nahuṣasya mahātmanaḥ
19na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai
taṃ tu rājā pratodena codayām āsa bhārata
20na cukopa sa dharmātmā tataḥ pādena devarāṭ
agastyasya tadā kruddho vāmenābhyahanac chiraḥ
21tasmiñ śirasy abhihate sa jaṭāntargato bhṛguḥ
śaśāpa balavat kruddho nahuṣaṃ pāpacetasam
22bhṛgur uvāca
22yasmāt padāhanaḥ krodhāc chirasīmaṃ mahāmunim
tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate
23ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha
adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha
24bhṛguṃ hi yadi so 'drākṣīn nahuṣaḥ pṛthivīpate
na sa śakto 'bhaviṣyad vai pātane tasya tejasā
25sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā
patito 'pi mahārāja bhūtale smṛtimān abhūt
prasādayām āsa bhṛguṃ śāpānto me bhaved iti
26tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum
śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ
27bhṛgur uvāca
27rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ
sa tvāṃ mokṣayitā śāpād ity uktvāntaradhīyata
28agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ
svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ
29nahuṣo 'pi tvayā rājaṃs tasmāc chāpāt samuddhṛtaḥ
jagāma brahmasadanaṃ paśyatas te janādhipa
30tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ
jagāma brahmasadanaṃ brahmaṇe ca nyavedayat
31tataḥ śakraṃ samānāyya devān āha pitāmahaḥ
varadānān mama surā nahuṣo rājyam āptavān
sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ
32na ca śakyaṃ vinā rājñā surā vartayituṃ kva cit
tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām
33evaṃ saṃbhāṣamāṇaṃ tu devāḥ pārtha pitāmaham
evam astv iti saṃhṛṣṭāḥ pratyūcus te pitāmaham
34so 'bhiṣikto bhagavatā devarājyena vāsavaḥ
brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata
35evam etat purāvṛttaṃ nahuṣasya vyatikramāt
sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ
36tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ
divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ
pūrṇacandrapratīkāśā dīpadāś ca bhavanty uta
37yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ
rūpavān dhanavāṃś cāpi naro bhavati dīpadaḥ