Book 13 Chapter 101
1yudhiṣṭhira uvāca
1ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha
katham etat samutpannaṃ phalaṃ cātra bravīhi me
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
manoḥ prajāpater vādaṃ suvarṇasya ca bhārata
3tapasvī kaś cid abhavat suvarṇo nāma nāmataḥ
varṇato hemavarṇaḥ sa suvarṇa iti paprathe
4kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ
bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ
5sa kadā cin manuṃ vipro dadarśopasasarpa ca
kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ
6tatas tau siddhasaṃkalpau merau kāñcanaparvate
ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām
7tatra tau kathayām āstāṃ kathā nānāvidhāśrayāḥ
brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām
8suvarṇas tv abravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum
hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi
9sumanobhir yad ijyante daivatāni prajeśvara
kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me
10manur uvāca
10atrāpy udāharantīmam itihāsaṃ purātanam
śukrasya ca baleś caiva saṃvādaṃ vai samāgame
11baler vairocanasyeha trailokyam anuśāsataḥ
samīpam ājagāmāśu śukro bhṛgukulodvahaḥ
12tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ
niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ
13katheyam abhavat tatra yā tvayā parikīrtitā
sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati
14tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam
sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama
pradānasya dvijaśreṣṭha tad bhavān vaktum arhati
15śukra uvāca
15tapaḥ pūrvaṃ samutpannaṃ dharmas tasmād anantaram
etasminn antare caiva vīrudoṣadhya eva ca
16somasyātmā ca bahudhā saṃbhūtaḥ pṛthivītale
amṛtaṃ ca viṣaṃ caiva yāś cānyās tulyajātayaḥ
17amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca
mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ
18amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam
oṣadhyo hy amṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam
19mano hlādayate yasmāc chriyaṃ cāpi dadhāti ha
tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ
20devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ
tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ
21yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho
maṅgalārthaṃ sa tenāsya prīto bhavati daityapa
22jñeyās tūgrāś ca saumyāś ca tejasvinyaś ca tāḥ pṛthak
oṣadhyo bahuvīryāś ca bahurūpās tathaiva ca
23yajñiyānāṃ ca vṛkṣāṇām ayajñiyān nibodha me
āsurāṇi ca mālyāni daivatebhyo hitāni ca
24rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ
pitṝṇāṃ mānuṣāṇāṃ ca kāntā yās tv anupūrvaśaḥ
25vanyā grāmyāś ceha tathā kṛṣṭoptāḥ parvatāśrayāḥ
akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ
26dvividho hi smṛto gandha iṣṭo 'niṣṭaś ca puṣpajaḥ
iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet
27akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāś ca varṇataḥ
teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho
28jalajāni ca mālyāni padmādīni ca yāni ca
gandharvanāgayakṣebhyas tāni dadyād vicakṣaṇaḥ
29oṣadhyo raktapuṣpāś ca kaṭukāḥ kaṇṭakānvitāḥ
śatrūṇām abhicārārtham atharvasu nidarśitāḥ
30tīkṣṇavīryās tu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ
raktabhūyiṣṭhavarṇāś ca kṛṣṇāś caivopahārayet
31manohṛdayanandinyo vimarde madhurāś ca yāḥ
cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho
32na tu śmaśānasaṃbhūtā na devāyatanodbhavāḥ
saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca
33girisānuruhāḥ saumyā devānām upapādayet
prokṣitābhyukṣitāḥ saumyā yathāyogaṃ yathāsmṛti
34gandhena devās tuṣyanti darśanād yakṣarākṣasāḥ
nāgāḥ samupabhogena tribhir etais tu mānuṣāḥ
35sadyaḥ prīṇāti devān vai te prītā bhāvayanty uta
saṃkalpasiddhā martyānām īpsitaiś ca manorathaiḥ
36devāḥ prīṇanti satataṃ mānitā mānayanti ca
avajñātāvadhūtāś ca nirdahanty adhamān narān
37ataūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam
dhūpāṃś ca vividhān sādhūn asādhūṃś ca nibodha me
38niryāsaḥ saralaś caiva kṛtrimaś caiva te trayaḥ
iṣṭāniṣṭo bhaved gandhas tan me vistarataḥ śṛṇu
39niryāsāḥ sallakīvarjyā devānāṃ dayitās tu te
gugguluḥ pravaras teṣāṃ sarveṣām iti niścayaḥ
40aguruḥ sāriṇāṃ śreṣṭho yakṣarākṣasabhoginām
daityānāṃ sallakījaś ca kāṅkṣito yaś ca tadvidhaḥ
41atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ
phāṇitāsavasaṃyuktair manuṣyāṇāṃ vidhīyate
42devadānavabhūtānāṃ sadyas tuṣṭikaraḥ smṛtaḥ
ye 'nye vaihārikās te tu mānuṣāṇām iti smṛtāḥ
43ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ
dhūpeṣv api parijñeyās ta eva prītivardhanāḥ
44dīpadāne pravakṣyāmi phalayogam anuttamam
yathā yena yadā caiva pradeyā yādṛśāś ca te
45jyotis tejaḥ prakāśaś cāpy ūrdhvagaṃ cāpi varṇyate
pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām
46andhaṃ tamas tamisraṃ ca dakṣiṇāyanam eva ca
uttarāyaṇam etasmāj jyotirdānaṃ praśasyate
47yasmād ūrdhvagam etat tu tamasaś caiva bheṣajam
tasmād ūrdhvagater dātā bhaved iti viniścayaḥ
48devās tejasvino yasmāt prabhāvantaḥ prakāśakāḥ
tāmasā rākṣasāś ceti tasmād dīpaḥ pradīyate
49ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ
tān dattvā nopahiṃseta na haren nopanāśayet
50dīpahartā bhaved andhas tamogatir asuprabhaḥ
dīpapradaḥ svargaloke dīpamālī virājate
51haviṣā prathamaḥ kalpo dvitīyas tv auṣadhīrasaiḥ
vasāmedosthiniryāsair na kāryaḥ puṣṭim icchatā
52giriprapāte gahane caityasthāne catuṣpathe
dīpadātā bhaven nityaṃ ya icched bhūtim ātmanaḥ
53kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati
jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā
54balikarmasu vakṣyāmi guṇān karmaphalodayān
devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām
55yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ
rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān
56tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam
śirasā praṇataś cāpi hared balim atandritaḥ
57gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā
bāhyāś cāgantavo ye 'nye yakṣarākṣasapannagāḥ
58ito dattena jīvanti devatāḥ pitaras tathā
te prītāḥ prīṇayanty etān āyuṣā yaśasā dhanaiḥ
59balayaḥ saha puṣpais tu devānām upahārayet
dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ
60kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām
surāsavapuraskārā lājollepanabhūṣitāḥ
61nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ
tilān guḍasusaṃpannān bhūtānām upahārayet
62agradātāgrabhogī syād balavarṇasamanvitaḥ
tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam
63jvalaty aharaho veśma yāś cāsya gṛhadevatāḥ
tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā
64ity etad asurendrāya kāvyaḥ provāca bhārgavaḥ
suvarṇāya manuḥ prāha suvarṇo nāradāya ca
65nārado 'pi mayi prāha guṇān etān mahādyute
tvam apy etad viditveha sarvam ācara putraka