Book 13 Chapter 99
1yudhiṣṭhira uvāca
1ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana
tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha
2bhīṣma uvāca
2supradarśā vanavatī citradhātuvibhūṣitā
upetā sarvabījaiś ca śreṣṭhā bhūmir ihocyate
3tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam
audakāni ca sarvāṇi pravakṣyāmy anupūrvaśaḥ
4taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ
triṣu lokeṣu sarvatra pūjito yas taḍāgavān
5atha vā mitrasadanaṃ maitraṃ mitravivardhanam
kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam
6dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ
taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam
7caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet
taḍāgāni ca sarvāṇi diśanti śriyam uttamām
8devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ
sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam
9tasmāt tāṃs te pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ
yā ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā
10varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati
agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ
11śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati
gosahasrasya sa pretya labhate phalam uttamam
12hemantakāle salilaṃ taḍāge yasya tiṣṭhati
sa vai bahusuvarṇasya yajñasya labhate phalam
13yasya vai śaiśire kāle taḍāge salilaṃ bhavet
agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ
14taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam
atirātrasya yajñasya phalaṃ sa samupāśnute
15nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati
vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ
16sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye
gāvaḥ pibanti pānīyaṃ sādhavaś ca narāḥ sadā
17taḍāge yasya gāvas tu pibanti tṛṣitā jalam
mṛgapakṣimanuṣyāś ca so 'śvamedhaphalaṃ labhet
18yat pibanti jalaṃ tatra snāyante viśramanti ca
taḍāgadasya tat sarvaṃ pretyānantyāya kalpate
19durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai
pānīyasya pradānena prītir bhavati śāśvatī
20tilān dadata pānīyaṃ dīpān dadata jāgrata
jñātibhiḥ saha modadhvam etat preteṣu durlabham
21sarvadānair gurutaraṃ sarvadānair viśiṣyate
pānīyaṃ naraśārdūla tasmād dātavyam eva hi
22evam etat taḍāgeṣu kīrtitaṃ phalam uttamam
ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe
23sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ
vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ
24etā jātyas tu vṛkṣāṇāṃ teṣāṃ rope guṇās tv ime
kīrtiś ca mānuṣe loke pretya caiva phalaṃ śubham
25labhate nāma loke ca pitṛbhiś ca mahīyate
devalokagatasyāpi nāma tasya na naśyati
26atītānāgate cobhe pitṛvaṃśaṃ ca bhārata
tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet
27tasya putrā bhavanty ete pādapā nātra saṃśayaḥ
paralokagataḥ svargaṃ lokāṃś cāpnoti so 'vyayān
28puṣpaiḥ suragaṇān vṛkṣāḥ phalaiś cāpi tathā pitṝn
chāyayā cātithīṃs tāta pūjayanti mahīruhāḥ
29kiṃnaroragarakṣāṃsi devagandharvamānavāḥ
tathā ṛṣigaṇāś caiva saṃśrayanti mahīruhān
30puṣpitāḥ phalavantaś ca tarpayantīha mānavān
vṛkṣadaṃ putravad vṛkṣās tārayanti paratra ca
31tasmāt taḍāge vṛkṣā vai ropyāḥ śreyorthinā sadā
putravat paripālyāś ca putrās te dharmataḥ smṛtāḥ
32taḍāgakṛd vṛkṣaropī iṣṭayajñaś ca yo dvijaḥ
ete svarge mahīyante ye cānye satyavādinaḥ
33tasmāt taḍāgaṃ kurvīta ārāmāṃś caiva ropayet
yajec ca vividhair yajñaiḥ satyaṃ ca satataṃ vadet