Book 13 Chapter 98
1yudhiṣṭhira uvāca
1evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ
jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata
2bhīṣma uvāca
2tathā prayācamānasya munir agnisamaprabhaḥ
jamadagniḥ śamaṃ naiva jagāma kurunandana
3tataḥ sūryo madhurayā vācā tam idam abravīt
kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate
4calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ
kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram
5jamadagnir uvāca
5sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā
avaśyaṃ vinayādhānaṃ kāryam adya mayā tava
6aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara
tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā
7sūrya uvāca
7asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara
apakāriṇaṃ tu māṃ viddhi bhagavañ śaraṇāgatam
8bhīṣma uvāca
8tataḥ prahasya bhagavāñ jamadagnir uvāca tam
na bhīḥ sūrya tvayā kāryā praṇipātagato hy asi
9brāhmaṇeṣv ārjavaṃ yac ca sthairyaṃ ca dharaṇītale
saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca
10dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca
etāny atikramed yo vai sa hanyāc charaṇāgatam
11bhavet sa gurutalpī ca brahmahā ca tathā bhavet
surāpānaṃ ca kuryāt sa yo hanyāc charaṇāgatam
12etasya tv apanītasya samādhiṃ tāta cintaya
yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ
13bhīṣma uvāca
13etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ
atha sūryo dadau tasmai chatropānaham āśu vai
14sūrya uvāca
14maharṣe śirasas trāṇaṃ chatraṃ madraśmivāraṇam
pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke
15adyaprabhṛti caivaital loke saṃpracariṣyati
puṇyadāneṣu sarveṣu param akṣayyam eva ca
16bhīṣma uvāca
16upānacchatram etad vai sūryeṇeha pravartitam
puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata
17tasmāt prayaccha viprebhyaś chatropānaham uttamam
dharmas te sumahān bhāvī na me 'trāsti vicāraṇā
18chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye
śubhraṃ śataśalākaṃ vai sa pretya sukham edhate
19sa śakraloke vasati pūjyamāno dvijātibhiḥ
apsarobhiś ca satataṃ devaiś ca bharatarṣabha
20dahyamānāya viprāya yaḥ prayacchaty upānahau
snātakāya mahābāho saṃśitāya dvijātaye
21so 'pi lokān avāpnoti daivatair abhipūjitān
goloke sa mudā yukto vasati pretya bhārata
22etat te bharataśreṣṭha mayā kārtsnyena kīrtitam
chatropānahadānasya phalaṃ bharatasattama