Book 13 Chapter 94
1yudhiṣṭhira uvāca
1brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca
dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha
2bhīṣma uvāca
2sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ
guṇavaty alpadoṣaḥ syān nirguṇe tu nimajjati
3atrāpy udāharantīmam itihāsaṃ purātanam
vṛṣādarbheś ca saṃvādaṃ saptarṣīṇāṃ ca bhārata
4kaśyapo 'trir vasiṣṭhaś ca bharadvājo 'tha gautamaḥ
viśvāmitro jamadagniḥ sādhvī caivāpy arundhatī
5sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā
śūdraḥ paśusakhaś caiva bhartā cāsyā babhūva ha
6te vai sarve tapasyantaḥ purā cerur mahīm imām
samādhinopaśikṣanto brahmalokaṃ sanātanam
7athābhavad anāvṛṣṭir mahatī kurunandana
kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ
8kasmiṃś cic ca purā yajñe yājyena śibisūnunā
dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila
9tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho
te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire
10yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ
apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata
11nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ
kṛcchrām āpedire vṛttim annahetos tapasvinaḥ
12aṭamāno 'tha tān mārge pacamānān mahīpatiḥ
rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha
13vṛṣādarbhir uvāca
13pratigrahas tārayati puṣṭir vai pratigṛhṇatām
mayi yad vidyate vittaṃ tac chṛṇudhvaṃ tapodhanāḥ
14priyo hi me brāhmaṇo yācamāno; dadyām ahaṃ vo 'śvatarīsahasram
ekaikaśaḥ savṛṣāḥ saṃprasūtāḥ; sarveṣāṃ vai śīghragāḥ śvetalomāḥ
15kulaṃbharān anaḍuhaḥ śataṃśatān; dhuryāñ śubhān sarvaśo 'haṃ dadāni
pṛthvīvāhān pīvarāṃś caiva tāvad; agryā gṛṣṭyo dhenavaḥ suvratāś ca
16varān grāmān vrīhiyavaṃ rasāṃś ca; ratnaṃ cānyad durlabhaṃ kiṃ dadāni
mā smābhakṣye bhāvam evaṃ kurudhvaṃ; puṣṭyarthaṃ vai kiṃ prayacchāmy ahaṃ vaḥ
17ṛṣaya ūcuḥ
17rājan pratigraho rājño madhvāsvādo viṣopamaḥ
taj jānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam
18kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam
amalo hy eṣa tapasā prītaḥ prīṇāti devatāḥ
19ahnāpīha tapo jātu brāhmaṇasyopajāyate
tad dāva iva nirdahyāt prāpto rājapratigrahaḥ
20kuśalaṃ saha dānena rājann astu sadā tava
arthibhyo dīyatāṃ sarvam ity uktvā te tato yayuḥ
21apakvam eva tan māṃsam abhūt teṣāṃ ca dhīmatām
atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ
22tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ
pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ
23udumbarāṇy athānyāni hemagarbhāṇy upāharan
bhṛtyās teṣāṃ tatas tāni pragrāhitum upādravan
24gurūṇīti viditvātha na grāhyāṇy atrir abravīt
na sma he mūḍhavijñānā na sma he mandabuddhayaḥ
haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ
25iha hy etad upādattaṃ pretya syāt kaṭukodayam
apratigrāhyam evaitat pretya ceha sukhepsunā
26vasiṣṭha uvāca
26śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam
yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim
27kaśyapa uvāca
27yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
sarvaṃ tan nālam ekasya tasmād vidvāñ śamaṃ vrajet
28bharadvāja uvāca
28utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate
prārthanā puruṣasyeva tasya mātrā na vidyate
29gautama uvāca
29na tal loke dravyam asti yal lokaṃ pratipūrayet
samudrakalpaḥ puruṣo na kadā cana pūryate
30viśvāmitra uvāca
30kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate
athainam aparaḥ kāmas tṛṣṇā vidhyati bāṇavat
31jamadagnir uvāca
31pratigrahe saṃyamo vai tapo dhārayate dhruvam
tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet
32arundhaty uvāca
32dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ
tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt
33gaṇḍovāca
33ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ
balīyāṃso durbalavad bibhemy aham ataḥ param
34paśusakha uvāca
34yad vai dharme paraṃ nāsti brāhmaṇās tad dhanaṃ viduḥ
vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham
35ṛṣaya ūcuḥ
35kuśalaṃ saha dānāya tasmai yasya prajā imāḥ
phalāny upadhiyuktāni ya evaṃ naḥ prayacchasi
36bhīṣma uvāca
36ity uktvā hemagarbhāṇi hitvā tāni phalāni te
ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ
37mantriṇaḥ ūcuḥ
37upadhiṃ śaṅkamānās te hitvemāni phalāni vai
tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva
38ity uktaḥ sa tu bhṛtyais tair vṛṣādarbhiś cukopa ha
teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham
39sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ
juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ
40tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī
tasyā nāma vṛṣādarbhir yātudhānīty athākarot
41sā kṛtyā kālarātrīva kṛtāñjalir upasthitā
vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt
42vṛṣādarbhir uvāca
42ṛṣīṇāṃ gaccha saptānām arundhatyās tathaiva ca
dāsībhartuś ca dāsyāś ca manasā nāma dhāraya
43jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya
vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava
44sā tatheti pratiśrutya yātudhānī svarūpiṇī
jagāma tad vanaṃ yatra vicerus te maharṣayaḥ