Book 13 Chapter 93
1yudhiṣṭhira uvāca
1dvijātayo vratopetā havis te yadi bhuñjate
annaṃ brāhmaṇakāmāya katham etat pitāmaha
2bhīṣma uvāca
2avedoktavratāś caiva bhuñjānāḥ kāryakāriṇaḥ
vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira
3yudhiṣṭhira uvāca
3yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet
4bhīṣma uvāca
4māsārdhamāsau nopavased yat tapo manyate janaḥ
ātmatantropaghātī yo na tapasvī na dharmavit
5tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam
sadopavāsī ca bhaved brahmacārī tathaiva ca
6muniś ca syāt sadā vipro devāṃś caiva sadā yajet
kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata
7amṛtāśī sadā ca syāt pavitrī ca sadā bhavet
ṛtavādī sadā ca syān niyataś ca sadā bhavet
8vighasāśī sadā ca syāt sadā caivātithipriyaḥ
amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet
9yudhiṣṭhira uvāca
9kathaṃ sadopavāsī syād brahmacārī ca pārthiva
vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ
10bhīṣma uvāca
10antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca
sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ
11bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha
ṛtavādī sadā ca syād dānaśīlaś ca mānavaḥ
12abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta
dānaṃ dadat pavitrī syād asvapnaś ca divāsvapan
13bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā
amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira
14abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ
abhojanena tenāsya jitaḥ svargo bhavaty uta
15devebhyaś ca pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam
16teṣāṃ lokā hy aparyantāḥ sadane brahmaṇaḥ smṛtāḥ
upasthitā hy apsarobhir gandharvaiś ca janādhipa
17devatātithibhiḥ sārdhaṃ pitṛbhiś copabhuñjate
ramante putrapautraiś ca teṣāṃ gatir anuttamā