Book 13 Chapter 90
1yudhiṣṭhira uvāca
1kīdṛśebhyaḥ pradātavyaṃ bhavec chrāddhaṃ pitāmaha
dvijebhyaḥ kuruśārdūla tan me vyākhyātum arhasi
2bhīṣma uvāca
2brāhmaṇān na parīkṣeta kṣatriyo dānadharmavit
daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam
3devatāḥ pūjayantīha daivenaiveha tejasā
upetya tasmād devebhyaḥ sarvebhyo dāpayen naraḥ
4śrāddhe tv atha mahārāja parīkṣed brāhmaṇān budhaḥ
kulaśīlavayorūpair vidyayābhijanena ca
5eṣām anye paṅktidūṣās tathānye paṅktipāvanāḥ
apāṅkteyās tu ye rājan kīrtayiṣyāmi tāñ śṛṇu
6kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ
grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī
7agāradāhī garadaḥ kuṇḍāśī somavikrayī
sāmudriko rājabhṛtyas tailikaḥ kūṭakārakaḥ
8pitrā vivadamānaś ca yasya copapatir gṛhe
abhiśastas tathā stenaḥ śilpaṃ yaś copajīvati
9parvakāraś ca sūcī ca mitradhruk pāradārikaḥ
avratānām upādhyāyaḥ kāṇḍapṛṣṭhas tathaiva ca
10śvabhir yaś ca parikrāmed yaḥ śunā daṣṭa eva ca
parivittiś ca yaś ca syād duścarmā gurutalpagaḥ
kuśīlavo devalako nakṣatrair yaś ca jīvati
11etān iha vijānīyād apāṅkteyān dvijādhamān
śūdrāṇām upadeśaṃ ca ye kurvanty alpacetasaḥ
12ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati
paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa
13yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ
sopānatkaś ca yad bhuṅkte sarvaṃ vidyāt tad āsuram
14asūyatā ca yad dattaṃ yac ca śraddhāvivarjitam
sarvaṃ tad asurendrāya brahmā bhāgam akalpayat
15śvānaś ca paṅktidūṣāś ca nāvekṣeran kathaṃ cana
tasmāt parivṛte dadyāt tilāṃś cānvavakīrayet
16tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ
yātudhānāḥ piśācāś ca vipralumpanti tad dhaviḥ
17yāvad dhy apaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati
tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam
18ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ
ye tv atas tān pravakṣyāmi parīkṣasveha tān dvijān
19vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi
pāṅkteyān yāṃs tu vakṣyāmi jñeyās te paṅktipāvanāḥ
20triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit
brahmadeyānusaṃtānaś chandogo jyeṣṭhasāmagaḥ
21mātāpitror yaś ca vaśyaḥ śrotriyo daśapūruṣaḥ
ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā
vedavidyāvratasnāto vipraḥ paṅktiṃ punāty uta
22atharvaśiraso 'dhyetā brahmacārī yatavrataḥ
satyavādī dharmaśīlaḥ svakarmanirataś ca yaḥ
23ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ
makheṣu ca samantreṣu bhavanty avabhṛthāplutāḥ
24akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ
sarvabhūtahitā ye ca śrāddheṣv etān nimantrayet
eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ
25ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ
yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ
26ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān
ye ca bhāṣyavidaḥ ke cid ye ca vyākaraṇe ratāḥ
27adhīyate purāṇaṃ ye dharmaśāstrāṇy athāpi ca
adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ
28upapanno gurukule satyavādī sahasradaḥ
agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca
29yāvad ete prapaśyanti paṅktyās tāvat punanty uta
tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate
30krośād ardhatṛtīyāt tu pāvayed eka eva hi
brahmadeyānusaṃtāna iti brahmavido viduḥ
31anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet
ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam
32atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ
na ca syāt patito rājan paṅktipāvana eva saḥ
33tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān
svakarmaniratān dāntān kule jātān bahuśrutān
34yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca
na prīṇāti pitṝn devān svargaṃ ca na sa gacchati
35yaś ca śrāddhe kurute saṃgatāni; na devayānena pathā sa yāti
sa vai muktaḥ pippalaṃ bandhanād vā; svargāl lokāc cyavate śrāddhamitraḥ
36tasmān mitraṃ śrāddhakṛn nādriyeta; dadyān mitrebhyaḥ saṃgrahārthaṃ dhanāni
yaṃ manyate naiva śatruṃ na mitraṃ; taṃ madhyasthaṃ bhojayed dhavyakavye
37yathoṣare bījam uptaṃ na rohen; na cāsyoptā prāpnuyād bījabhāgam
evaṃ śrāddhaṃ bhuktam anarhamāṇair; na ceha nāmutra phalaṃ dadāti
38brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati
tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate
39saṃbhojanī nāma piśācadakṣiṇā; sā naiva devān na pitṝn upaiti
ihaiva sā bhrāmyati kṣīṇapuṇyā; śālāntare gaur iva naṣṭavatsā
40yathāgnau śānte ghṛtam ājuhoti; tan naiva devān na pitṝn upaiti
tathā dattaṃ nartane gāyane ca; yāṃ cānṛce dakṣiṇām āvṛṇoti
41ubhau hinasti na bhunakti caiṣā; yā cānṛce dakṣiṇā dīyate vai
āghātanī garhitaiṣā patantī; teṣāṃ pretān pātayed devayānāt
42ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira
niścitāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ
43svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhās tathaiva ca
taponiṣṭhāś ca boddhavyāḥ karmaniṣṭhāś ca bhārata
44kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata
tatra ye brāhmaṇāḥ ke cin na nindati hi te varāḥ
45ye tu nindanti jalpeṣu na tāñ śrāddheṣu bhojayet
brāhmaṇā ninditā rājan hanyus tripuruṣaṃ kulam
46vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa
dūrād eva parīkṣeta brāhmaṇān vedapāragān
priyān vā yadi vā dveṣyāṃs teṣu tac chrāddham āvapet
47yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ
ekas tān mantravit prītaḥ sarvān arhati bhārata