Book 13 Chapter 87
1yudhiṣṭhira uvāca
1cāturvarṇyasya dharmātman dharmaḥ proktas tvayānagha
tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva
2vaiśaṃpāyana uvāca
2yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavas tadā
imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame
3bhīṣma uvāca
3śṛṇuṣvāvahito rājañ śrāddhakalpam imaṃ śubham
dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa
4devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā
5pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai
tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā
6anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate
tac cāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ
7sarveṣv ahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ
pravakṣyāmi tu te sarvāṃs tithyāṃ tithyāṃ guṇāguṇān
8yeṣv ahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha
tat sarvaṃ kīrtayiṣyāmi yathāvat tan nibodha me
9pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ
abhirūpaprajāyinyo darśanīyā bahuprajāḥ
10striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ
caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe
11pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa
kurvāṇās tu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ
12kṛṣibhāgī bhavec chrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa
aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt
13navamyāṃ kurvataḥ śrāddhaṃ bhavaty ekaśaphaṃ bahu
vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ
14kupyabhāgī bhaven martyaḥ kurvann ekādaśīṃ nṛpa
brahmavarcasvinaḥ putrā jāyante tasya veśmani
15dvādaśyām īhamānasya nityam eva pradṛśyate
rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam
16jñātīnāṃ tu bhavec chreṣṭhaḥ kurvañ śrāddhaṃ trayodaśīm
avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe
17yuddhabhāgī bhaven martyaḥ śrāddhaṃ kurvaṃś caturdaśīm
amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt
18kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm
śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ
19yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate