Book 13 Chapter 86
1yudhiṣṭhira uvāca
1uktāḥ pitāmaheneha suvarṇasya vidhānataḥ
vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ
2yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam
sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me
3uktaḥ sa devatānāṃ hi avadhya iti pārthiva
na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ
4etad icchāmy ahaṃ śrotuṃ tvattaḥ kurukulodvaha
kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me
5bhīṣma uvāca
5vipannakṛtyā rājendra devatā ṛṣayas tathā
kṛttikāś codayām āsur apatyabharaṇāya vai
6na devatānāṃ kā cid dhi samarthā jātavedasaḥ
ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā
7ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt
svena tejovisargeṇa vīryeṇa parameṇa ca
8tās tu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ
ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho
9tatas tā vardhamānasya kumārasya mahātmanaḥ
tejasābhiparītāṅgyo na kva cic charma lebhire
10tatas tejaḥparītāṅgyaḥ sarvāḥ kāla upasthite
samaṃ garbhaṃ suṣuvire kṛttikās tā nararṣabha
11tatas taṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam
pṛthivī pratijagrāha kāntīpurasamīpataḥ
12sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ
divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ
13dadṛśuḥ kṛttikās taṃ tu bālaṃ vahnisamadyutim
jātasnehāś ca sauhārdāt pupuṣuḥ stanyavisravaiḥ
14abhavat kārttikeyaḥ sa trailokye sacarācare
skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat
15tato devās trayastriṃśad diśaś ca sadigīśvarāḥ
rudro dhātā ca viṣṇuś ca yajñaḥ pūṣāryamā bhagaḥ
16aṃśo mitraś ca sādhyāś ca vasavo vāsavo 'śvinau
āpo vāyur nabhaś candro nakṣatrāṇi grahā raviḥ
17pṛthag bhūtāni cānyāni yāni devārpaṇāni vai
ājagmus tatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam
ṛṣayas tuṣṭuvuś caiva gandharvāś ca jagus tathā
18ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam
pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam
19śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ
lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam
20tato devāḥ priyāṇy asya sarva eva samācaran
krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃś ca ha
21suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam
rākṣasāś ca dadus tasmai varāhamahiṣāv ubhau
22kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam
candramāḥ pradadau meṣam ādityo rucirāṃ prabhām
23gavāṃ mātā ca gā devī dadau śatasahasraśaḥ
chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu
24sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram
varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān
siṃhān surendro vyāghrāṃś ca dvīpino 'nyāṃś ca daṃṣṭriṇaḥ
25śvāpadāṃś ca bahūn ghorāṃś chatrāṇi vividhāni ca
rākṣasāsurasaṃghāś ca ye 'nujagmus tam īśvaram
26vardhamānaṃ tu taṃ dṛṣṭvā prārthayām āsa tārakaḥ
upāyair bahubhir hantuṃ nāśakac cāpi taṃ vibhum
27senāpatyena taṃ devāḥ pūjayitvā guhālayam
śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam
28sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ
jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ
29tena tasmin kumāreṇa krīḍatā nihate 'sure
surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ
30sa senāpatir evātha babhau skandaḥ pratāpavān
īśo goptā ca devānāṃ priyakṛc chaṃkarasya ca
31hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ
sadā kumāro devānāṃ senāpatyam avāptavān
32tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam
sahajaṃ kārttikeyasya vahnes tejaḥ paraṃ matam
33evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā
tasmāt suvarṇadānāya prayatasva narādhipa
34rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ
triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ