Book 13 Chapter 84
1devā ūcuḥ
1asuras tārako nāma tvayā dattavaraḥ prabho
surān ṛṣīṃś ca kliśnāti vadhas tasya vidhīyatām
2tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha
paritrāyasva no deva na hy anyā gatir asti naḥ
3brahmovāca
3samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye
hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ
4vedā dharmāś ca notsādaṃ gaccheyuḥ surasattamāḥ
vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ
5devā ūcuḥ
5varadānād bhagavato daiteyo balagarvitaḥ
devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet
6sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām
vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha
7devāś ca śaptā rudrāṇyā prajocchede purā kṛte
na bhaviṣyati vo 'patyam iti sarvajagatpate
8brahmovāca
8hutāśano na tatrāsīc chāpakāle surottamāḥ
sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām
9tad vai sarvān atikramya devadānavarākṣasān
mānuṣān atha gandharvān nāgān atha ca pakṣiṇaḥ
10astreṇāmoghapātena śaktyā taṃ ghātayiṣyati
yato vo bhayam utpannaṃ ye cānye suraśatravaḥ
11sanātano hi saṃkalpaḥ kāma ity abhidhīyate
rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat
12tat tejo 'gnir mahad bhūtaṃ dvitīyam iva pāvakam
vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati
13sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā
tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ
14anviṣyatāṃ vai jvalanas tathā cādya niyujyatām
tārakasya vadhopāyaḥ kathito vai mayānaghāḥ
15na hi tejasvināṃ śāpās tejaḥsu prabhavanti vai
balāny atibalaṃ prāpya nabalāni bhavanti vai
16hanyād avadhyān varadān api caiva tapasvinaḥ
saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ
17jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ
hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ
18anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ
sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati
19etad vākyam upaśrutya tato devā mahātmanaḥ
jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum
20tatas trailokyam ṛṣayo vyacinvanta suraiḥ saha
kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ
21pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ
lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha
naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam
22tataḥ saṃjātasaṃtrāsān agner darśanalālasān
jalecaraḥ klāntamanās tejasāgneḥ pradīpitaḥ
uvāca devān maṇḍūko rasātalatalotthitaḥ
23rasātalatale devā vasaty agnir iti prabho
saṃtāpād iha saṃprāptaḥ pāvakaprabhavād aham
24sa saṃsupto jale devā bhagavān havyavāhanaḥ
apaḥ saṃsṛjya tejobhis tena saṃtāpitā vayam
25tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ
tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā
26gamyatāṃ sādhayiṣyāmo vayaṃ hy agnibhayāt surāḥ
etāvad uktvā maṇḍūkas tvarito jalam āviśat
27hutāśanas tu bubudhe maṇḍūkasyātha paiśunam
śaśāpa sa tam āsādya na rasān vetsyasīti vai
28taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau
anyatra vāsāya vibhur na ca devān adarśayat
29devās tv anugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha
yat tac chṛṇu mahābāho gadato mama sarvaśaḥ
30devā ūcuḥ
30agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ
sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha
31bilavāsagatāṃś caiva nirādānān acetasaḥ
gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati
tamogatāyām api ca niśāyāṃ vicariṣyatha
32ity uktvā tāṃs tato devāḥ punar eva mahīm imām
parīyur jvalanasyārthe na cāvindan hutāśanam
33atha tān dviradaḥ kaś cit surendradviradopamaḥ
aśvatthastho 'gnir ity evaṃ prāha devān bhṛgūdvaha
34śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ
pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha
35ity uktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ
praviveśa śamīgarbham atha vahniḥ suṣupsayā
36anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho
devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ
37devā ūcuḥ
37pratīpayā jihvayāpi sarvāhārān kariṣyatha
vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram
ity uktvā punar evāgnim anusasrur divaukasaḥ
38aśvatthān niḥsṛtaś cāgniḥ śamīgarbhagatas tadā
śukena khyāpito vipra taṃ devāḥ samupādravan
39śaśāpa śukam agnis tu vāgvihīno bhaviṣyasi
jihvāṃ cāvartayām āsa tasyāpi hutabhuk tadā
40dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ
bhavitā na tvam atyantaṃ śakune naṣṭavāg iti
41āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati
bālasyeva pravṛddhasya kalam avyaktam adbhutam
42ity uktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ
tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsv api
43tataḥprabhṛti cāpy agniḥ śamīgarbheṣu dṛśyate
utpādane tathopāyam anujagmuś ca mānavāḥ
44āpo rasātale yās tu saṃsṛṣṭāś citrabhānunā
tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava
pāvakenādhiśayatā saṃtaptās tasya tejasā
45tato 'gnir devatā dṛṣṭvā babhūva vyathitas tadā
kim āgamanam ity evaṃ tān apṛcchata pāvakaḥ
46tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ
tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati
kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ
47agnir uvāca
47brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ
bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā
48devā ūcuḥ
48asuras tārako nāma brahmaṇo varadarpitaḥ
asmān prabādhate vīryād vadhas tasya vidhīyatām
49imān devagaṇāṃs tāta prajāpatigaṇāṃs tathā
ṛṣīṃś cāpi mahābhāgān paritrāyasva pāvaka
50apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho
yad bhayaṃ no 'surāt tasmān nāśayed dhavyavāhana
51śaptānāṃ no mahādevyā nānyad asti parāyaṇam
anyatra bhavato vīryaṃ tasmāt trāyasva nas tataḥ
52ity uktaḥ sa tathety uktvā bhagavān havyakavyabhuk
jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati
53tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā
vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā
54tejasā tasya garbhasya gaṅgā vihvalacetanā
saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha
55āhite jvalanenātha garbhe tejaḥsamanvite
gaṅgāyām asuraḥ kaś cid bhairavaṃ nādam utsṛjat
56abuddhāpatitenātha nādena vipulena sā
vitrastodbhrāntanayanā gaṅgā viplutalocanā
visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā
57sā tu tejaḥparītāṅgī kampamānā ca jāhnavī
uvāca vacanaṃ vipra tadā garbhabaloddhatā
na te śaktāsmi bhagavaṃs tejaso 'sya vidhāraṇe
58vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param
vihvalā cāsmi bhagavaṃs tejo naṣṭaṃ ca me 'nagha
59dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara
utsrakṣye 'ham imaṃ duḥkhān na tu kāmāt kathaṃ cana
60na cetaso 'sti saṃsparśo mama deva vibhāvaso
āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute
61yad atra guṇasaṃpannam itaraṃ vā hutāśana
tvayy eva tad ahaṃ manye dharmādharmau ca kevalau
62tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam
garbho mattejasā yukto mahāguṇaphalodayaḥ
63śaktā hy asi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā
na hi te kiṃ cid aprāpyaṃ madretodhāraṇād ṛte
64sā vahninā vāryamāṇā devaiś cāpi saridvarā
samutsasarja taṃ garbhaṃ merau girivare tadā
65samarthā dhāraṇe cāpi rudratejaḥpradharṣitā
nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā
66sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham
darśayām āsa cāgnis tāṃ tadā gaṅgāṃ bhṛgūdvaha
papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ
67kīdṛgvarṇo 'pi vā devi kīdṛgrūpaś ca dṛśyate
tejasā kena vā yuktaḥ sarvam etad bravīhi me
68gaṅgovāca
68jātarūpaḥ sa garbho vai tejasā tvam ivānala
suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat
69padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ
gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara
70tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ
yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā
tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata
71paryadhāvata śailāṃś ca nadīḥ prasravaṇāni ca
vyadīpayat tejasā ca trailokyaṃ sacarācaram
72evaṃrūpaḥ sa bhagavān putras te havyavāhana
sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ
evam uktvā tu sā devī tatraivāntaradhīyata
73pāvakaś cāpi tejasvī kṛtvā kāryaṃ divaukasām
jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana
74etaiḥ karmaguṇair loke nāmāgneḥ parigīyate
hiraṇyaretā iti vai ṛṣibhir vibudhais tathā
pṛthivī ca tadā devī khyātā vasumatīti vai
75sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ
divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ
76dadṛśuḥ kṛttikās taṃ tu bālārkasadṛśadyutim
jātasnehāś ca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ
77tataḥ sa kārttikeyatvam avāpa paramadyutiḥ
skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat
78evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ
tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam
79tataḥprabhṛti cāpy etaj jātarūpam udāhṛtam
yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ
80pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama
agnīṣomātmakaṃ caiva jātarūpam udāhṛtam
81ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam