Book 13 Chapter 83
1yudhiṣṭhira uvāca
1uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam
viśeṣeṇa narendrāṇām iti dharmam avekṣatām
2rājyaṃ hi satataṃ duḥkham āśramāś ca sudurvidāḥ
parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ
bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ
3pūyante te 'tra niyataṃ prayacchanto vasuṃdharām
pūrvaṃ ca kathitā dharmās tvayā me kurunandana
4evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha
ṛṣiṇā nāciketena pūrvam eva nidarśitam
5vedopaniṣade caiva sarvakarmasu dakṣiṇā
sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam
6tatra śrutis tu paramā suvarṇaṃ dakṣiṇeti vai
etad icchāmy ahaṃ śrotuṃ pitāmaha yathātatham
7kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kim ātmakam
kiṃ dānaṃ kiṃ phalaṃ caiva kasmāc ca param ucyate
8kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ
kasmāc ca dakṣiṇārthaṃ tad yajñakarmasu śasyate
9kasmāc ca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaś ca kāñcanam
paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha
10bhīṣma uvāca
10śṛṇu rājann avahito bahukāraṇavistaram
jātarūpasamutpattim anubhūtaṃ ca yan mayā
11pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ
tasya ditsur ahaṃ śrāddhaṃ gaṅgādvāram upāgamam
12tatrāgamya pituḥ putra śrāddhakarma samārabham
mātā me jāhnavī caiva sāhāyyam akarot tadā
13tato 'gratas tapaḥsiddhān upaveśya bahūn ṛṣīn
toyapradānāt prabhṛti kāryāṇy aham athārabham
14tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ
dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham
15tatas taṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ
pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate
16tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam
pratigrahītā sākṣān me piteti bharatarṣabha
17tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ
nāyaṃ vedeṣu vihito vidhir hasta iti prabho
piṇḍo deyo nareṇeha tato matir abhūn mama
18sākṣān neha manuṣyasya pitaro 'ntarhitāḥ kva cit
gṛhṇanti vihitaṃ tv evaṃ piṇḍo deyaḥ kuśeṣv iti
19tato 'haṃ tad anādṛtya pitur hastanidarśanam
śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran
20tato darbheṣu tat sarvam adadaṃ bharatarṣabha
śāstramārgānusāreṇa tad viddhi manujarṣabha
21tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa
tato māṃ darśayām āsuḥ svapnānte pitaras tadā
22prīyamāṇās tu mām ūcuḥ prītāḥ sma bharatarṣabha
vijñānena tavānena yan na muhyasi dharmataḥ
23tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva
ātmā dharmaḥ śrutaṃ vedāḥ pitaraś ca maharṣibhiḥ
24sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ
pramāṇam upanītā vai sthitiś ca na vicālitā
25tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha
kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti
26evaṃ vayaṃ ca dharmaś ca sarve cāsmatpitāmahāḥ
pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat
27daśa pūrvān daśa parāṃs tathā saṃtārayanti te
suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan
28tato 'haṃ vismito rājan pratibuddho viśāṃ pate
suvarṇadāne 'karavaṃ matiṃ bharatasattama
29itihāsam imaṃ cāpi śṛṇu rājan purātanam
jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca
30jāmadagnyena rāmeṇa tīvraroṣānvitena vai
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
31tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ
ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam
32vājimedhaṃ mahārāja sarvakāmasamanvitam
pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam
33vipāpmāpi sa tejasvī tena kratuphalena vai
naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata
34sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā
papracchāgamasaṃpannān ṛṣīn devāṃś ca bhārgavaḥ
35pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām
tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt
36vasiṣṭha uvāca
36devatās te prayacchanti suvarṇaṃ ye dadaty uta
agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tad ātmakam
37tasmāt suvarṇaṃ dadatā dattāḥ sarvāś ca devatāḥ
bhavanti puruṣavyāghra na hy ataḥ paramaṃ viduḥ
38bhūya eva ca māhātmyaṃ suvarṇasya nibodha me
gadato mama viprarṣe sarvaśastrabhṛtāṃ vara
39mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana
prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai
40śūlapāṇer bhagavato rudrasya ca mahātmanaḥ
girau himavati śreṣṭhe tadā bhṛgukulodvaha
41devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana
samāgame bhagavato devyā saha mahātmanaḥ
tataḥ sarve samudvignā bhagavantam upāgaman
42te mahādevam āsīnaṃ devīṃ ca varadām umām
prasādya śirasā sarve rudram ūcur bhṛgūdvaha
43ayaṃ samāgamo deva devyā saha tavānagha
tapasvinas tapasvinyā tejasvinyātitejasaḥ
amoghatejās tvaṃ deva devī ceyam umā tathā
44apatyaṃ yuvayor deva balavad bhavitā prabho
tan nūnaṃ triṣu lokeṣu na kiṃ cic cheṣayiṣyati
45tad ebhyaḥ praṇatebhyas tvaṃ devebhyaḥ pṛthulocana
varaṃ prayaccha lokeśa trailokyahitakāmyayā
apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam
46iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ
evam astv iti devāṃs tān viprarṣe pratyabhāṣata
47ity uktvā cordhvam anayat tad reto vṛṣavāhanaḥ
ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ
48rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte
devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ
49yasmād apatyakāmo vai bhartā me vinivartitaḥ
tasmāt sarve surā yūyam anapatyā bhaviṣyatha
50prajocchedo mama kṛto yasmād yuṣmābhir adya vai
tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati
51pāvakas tu na tatrāsīc chāpakāle bhṛgūdvaha
devā devyās tathā śāpād anapatyās tadābhavan
52rudras tu tejo 'pratimaṃ dhārayām āsa tat tadā
praskannaṃ tu tatas tasmāt kiṃ cit tatrāpatad bhuvi
53tat papāta tadā cāgnau vavṛdhe cādbhutopamam
tejas tejasi saṃpṛktam ekayonitvam āgatam
54etasminn eva kāle tu devāḥ śakrapurogamāḥ
asuras tārako nāma tena saṃtāpitā bhṛśam
55ādityā vasavo rudrā maruto 'thāśvināv api
sādhyāś ca sarve saṃtrastā daiteyasya parākramāt
56sthānāni devatānāṃ hi vimānāni purāṇi ca
ṛṣīṇām āśramāś caiva babhūvur asurair hṛtāḥ
57te dīnamanasaḥ sarve devāś ca ṛṣayaś ca ha
prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum