Book 13 Chapter 82
1bhīṣma uvāca
1ye ca gāḥ saṃprayacchanti hutaśiṣṭāśinaś ca ye
teṣāṃ satrāṇi yajñāś ca nityam eva yudhiṣṭhira
2ṛte dadhighṛteneha na yajñaḥ saṃpravartate
tena yajñasya yajñatvam atomūlaṃ ca lakṣyate
3dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate
gāvaḥ śreṣṭhāḥ pavitrāś ca pāvanaṃ hy etad uttamam
4puṣṭyartham etāḥ seveta śāntyartham api caiva ha
payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam
5gāvas tejaḥ paraṃ proktam iha loke paratra ca
na gobhyaḥ paramaṃ kiṃ cit pavitraṃ puruṣarṣabha
6atrāpy udāharantīmam itihāsaṃ purātanam
pitāmahasya saṃvādam indrasya ca yudhiṣṭhira
7parābhūteṣu daityeṣu śakre tribhuvaneśvare
prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ
8atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ
devāsurasuparṇāś ca prajānāṃ patayas tathā
paryupāsanta kauravya kadā cid vai pitāmaham
9nāradaḥ parvataś caiva viśvāvasuhahāhuhū
divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum
10tatra divyāni puṣpāṇi prāvahat pavanas tathā
ājahrur ṛtavaś cāpi sugandhīni pṛthak pṛthak
11tasmin devasamāvāye sarvabhūtasamāgame
divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte
indraḥ papraccha deveśam abhivādya praṇamya ca
12devānāṃ bhagavan kasmāl lokeśānāṃ pitāmaha
upariṣṭād gavāṃ loka etad icchāmi veditum
13kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara
devānām upariṣṭād yad vasanty arajasaḥ sukham
14tataḥ provāca taṃ brahmā śakraṃ balanisūdanam
avajñātās tvayā nityaṃ gāvo balanisūdana
15tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho
gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha
16yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava
etābhiś cāpy ṛte yajño na pravartet kathaṃ cana
17dhārayanti prajāś caiva payasā haviṣā tathā
etāsāṃ tanayāś cāpi kṛṣiyogam upāsate
18janayanti ca dhānyāni bījāni vividhāni ca
tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ
19payo dadhi ghṛtaṃ caiva puṇyāś caitāḥ surādhipa
vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ
20munīṃś ca dhārayantīha prajāś caivāpi karmaṇā
vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca
upariṣṭāt tato 'smākaṃ vasanty etāḥ sadaiva hi
21etat te kāraṇaṃ śakra nivāsakṛtam adya vai
gavāṃ devopariṣṭād dhi samākhyātaṃ śatakrato
22etā hi varadattāś ca varadāś caiva vāsava
saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ
23yadarthaṃ gā gatāś caiva saurabhyaḥ surasattama
tac ca me śṛṇu kārtsnyena vadato balasūdana
24purā devayuge tāta daityendreṣu mahātmasu
trīṃl lokān anuśāsatsu viṣṇau garbhatvam āgate
25adityās tapyamānāyās tapo ghoraṃ suduścaram
putrārtham amaraśreṣṭha pādenaikena nityadā
26tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ
dakṣasya duhitā devī surabhir nāma nāmataḥ
27atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā
kailāsaśikhare ramye devagandharvasevite
28vyatiṣṭhad ekapādena paramaṃ yogam āsthitā
daśa varṣasahasrāṇi daśa varṣaśatāni ca
29saṃtaptās tapasā tasyā devāḥ sarṣimahoragāḥ
tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām
30athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām
kimarthaṃ tapyate devi tapo ghoram anindite
31prītas te 'haṃ mahābhāge tapasānena śobhane
varayasva varaṃ devi dātāsmīti puraṃdara
32surabhy uvāca
32vareṇa bhagavan mahyaṃ kṛtaṃ lokapitāmaha
eṣa eva varo me 'dya yat prīto 'si mamānagha
33brahmovāca
33tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara
pratyabruvaṃ yad devendra tan nibodha śacīpate
34alobhakāmyayā devi tapasā ca śubhena te
prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te
35trayāṇām api lokānām upariṣṭān nivatsyasi
matprasādāc ca vikhyāto golokaḥ sa bhaviṣyati
36mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutās tava
nivatsyanti mahābhāge sarvā duhitaraś ca te
37manasā cintitā bhogās tvayā vai divyamānuṣāḥ
yac ca svargasukhaṃ devi tat te saṃpatsyate śubhe
38tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ
na tatra kramate mṛtyur na jarā na ca pāvakaḥ
na dainyaṃ nāśubhaṃ kiṃ cid vidyate tatra vāsava
39tatra divyāny araṇyāni divyāni bhavanāni ca
vimānāni ca yuktāni kāmagāni ca vāsava
40vrataiś ca vividhaiḥ puṇyais tathā tīrthānusevanāt
tapasā mahatā caiva sukṛtena ca karmaṇā
śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa
41etat te sarvam ākhyātaṃ mayā śakrānupṛcchate
na te paribhavaḥ kāryo gavām arinisūdana
42bhīṣma uvāca
42etac chrutvā sahasrākṣaḥ pūjayām āsa nityadā
gāś cakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira
43etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute
pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam
kīrtitaṃ puruṣavyāghra sarvapāpavināśanam
44ya idaṃ kathayen nityaṃ brāhmaṇebhyaḥ samāhitaḥ
havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha
sārvakāmikam akṣayyaṃ pitṝṃs tasyopatiṣṭhati
45goṣu bhaktaś ca labhate yad yad icchati mānavaḥ
striyo 'pi bhaktā yā goṣu tāś ca kāmān avāpnuyuḥ
46putrārthī labhate putraṃ kanyā patim avāpnuyāt
dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt
47vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham
na kiṃ cid durlabhaṃ caiva gavāṃ bhaktasya bhārata