Book 13 Chapter 77
1bhīṣma uvāca
1etasminn eva kāle tu vasiṣṭham ṛṣisattamam
ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ
2sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam
purohitam idaṃ praṣṭum abhivādyopacakrame
3saudāsa uvāca
3trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha
yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam
4bhīṣma uvāca
4tasmai provāca vacanaṃ praṇatāya hitaṃ tadā
gavām upaniṣad vidvān namaskṛtya gavāṃ śuciḥ
5gāvaḥ surabhigandhinyas tathā guggulugandhikāḥ
gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat
6gāvo bhūtaṃ bhaviṣyac ca gāvaḥ puṣṭiḥ sanātanī
gāvo lakṣmyās tathā mūlaṃ goṣu dattaṃ na naśyati
annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ
7svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ
8sāyaṃ prātaś ca satataṃ homakāle mahāmate
gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha
9kāni cid yāni durgāṇi duṣkṛtāni kṛtāni ca
taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho
10ekāṃ ca daśagur dadyād daśa dadyāc ca gośatī
śataṃ sahasragur dadyāt sarve tulyaphalā hi te
11anāhitāgniḥ śatagur ayajvā ca sahasraguḥ
samṛddho yaś ca kīnāśo nārghyam arhanti te trayaḥ
12kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām
suvratāṃ vastrasaṃvītām ubhau lokau jayanti te
13yuvānam indriyopetaṃ śatena saha yūthapam
gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam
14vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa
aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ
15nākīrtayitvā gāḥ supyān nāsmṛtya punar utpatet
sāyaṃ prātar namasyec ca gās tataḥ puṣṭim āpnuyāt
16gavāṃ mūtrapurīṣasya nodvijeta kadā cana
na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute
17gāś ca saṃkīrtayen nityaṃ nāvamanyeta gās tathā
aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet
18gomayena sadā snāyād gokarīṣe ca saṃviśet
śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet
19sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam
vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute
20ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute
21gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ
rasaratnamayīṃ dadyān na sa śocet kṛtākṛte
22gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ
surabhyaḥ saurabheyāś ca saritaḥ sāgaraṃ yathā
23gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmy ahaṃ tadā
gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvas tato vayam
24evaṃ rātrau divā caiva sameṣu viṣameṣu ca
mahābhayeṣu ca naraḥ kīrtayan mucyate bhayāt