Book 13 Chapter 76
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa
godāne vistaraṃ dhīmān papraccha vinayānvitaḥ
2yudhiṣṭhira uvāca
2gopradāne guṇān samyak punaḥ prabrūhi bhārata
na hi tṛpyāmy ahaṃ vīra śṛṇvāno 'mṛtam īdṛśam
3ity ukto dharmarājena tadā śāṃtanavo nṛpa
samyag āha guṇāṃs tasmai gopradānasya kevalān
4bhīṣma uvāca
4vatsalāṃ guṇasaṃpannāṃ taruṇīṃ vastrasaṃvṛtām
dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate
5asuryā nāma te lokā gāṃ dattvā tatra gacchati
pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām
6jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam
dattvā tamaḥ praviśati dvijaṃ kleśena yojayet
7 duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāś ca mūlyair adattaiḥ
kleśair vipraṃ yo 'phalaiḥ saṃyunakti; tasyāvīryāś cāphalāś caiva lokāḥ
8balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ
yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā
9yudhiṣṭhira uvāca
9kasmāt samāne bahulāpradāne; sadbhiḥ praśastaṃ kapilāpradānam
viśeṣam icchāmi mahānubhāva; śrotuṃ samartho hi bhavān pravaktum
10bhīṣma uvāca
10vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase
vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā
11prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā
asṛjad vṛttim evāgre prajānāṃ hitakāmyayā
12yathā hy amṛtam āśritya vartayanti divaukasaḥ
tathā vṛttiṃ samāśritya vartayanti prajā vibho
13acarebhyaś ca bhūtebhyaś carāḥ śreṣṭhās tato narāḥ
brāhmaṇāś ca tataḥ śreṣṭhās teṣu yajñāḥ pratiṣṭhitāḥ
14yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ
sarve devāḥ pramodante pūrvavṛttās tataḥ prajāḥ
15etāny eva tu bhūtāni prākrośan vṛttikāṅkṣayā
vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat
16itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ
prajāpatir balādhānam amṛtaṃ prāpibat tadā
17sa gatas tasya tṛptiṃ tu gandhaṃ surabhim udgiran
dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām
18sāsṛjat saurabheyīs tu surabhir lokamātaraḥ
suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ
19tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ
babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ
20sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ
śirasy avāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva
21tat tejas tu tato raudraṃ kapilā gā viśāṃ pate
nānāvarṇatvam anayan meghān iva divākaraḥ
22yās tu tasmād apakramya somam evābhisaṃśritāḥ
yathotpannāḥ svavarṇasthās tā nītā nānyavarṇatām
23atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata
amṛtenāvasiktas tvaṃ nocchiṣṭaṃ vidyate gavām
24yathā hy amṛtam ādāya somo viṣyandate punaḥ
tathā kṣīraṃ kṣaranty etā rohiṇyo 'mṛtasaṃbhavāḥ
25na duṣyaty anilo nāgnir na suvarṇaṃ na codadhiḥ
nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā
26imāṃl lokān bhariṣyanti haviṣā prasnavena ca
āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham
27vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ
prasādayām āsa manas tena rudrasya bhārata
28prītaś cāpi mahādevaś cakāra vṛṣabhaṃ tadā
dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ
29tato devair mahādevas tadā paśupatiḥ kṛtaḥ
īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate
30evam avyagravarṇānāṃ kapilānāṃ mahaujasām
pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ
31lokajyeṣṭhā lokavṛttipravṛttā; rudropetāḥ somaviṣyandabhūtāḥ
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca; gā vai dattvā sarvakāmapradaḥ syāt
32imaṃ gavāṃ prabhavavidhānam uttamaṃ; paṭhan sadā śucir atimaṅgalapriyaḥ
vimucyate kalikaluṣeṇa mānavaḥ; priyaṃ sutān paśudhanam āpnuyāt tathā
33havyaṃ kavyaṃ tarpaṇaṃ śāntikarma; yānaṃ vāso vṛddhabālasya puṣṭim
etān sarvān gopradāne guṇān vai; dātā rājann āpnuyād vai sadaiva
34vaiśaṃpāyana uvāca
34pitāmahasyātha niśamya vākyaṃ; rājā saha bhrātṛbhir ājamīḍhaḥ
sauvarṇakāṃsyopaduhās tato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ
35tathaiva tebhyo 'bhidadau dvijebhyo; gavāṃ sahasrāṇi śatāni caiva
yajñān samuddiśya ca dakṣiṇārthe; lokān vijetuṃ paramāṃ ca kīrtim