Book 13 Chapter 73
1indra uvāca
1jānan yo gām apahared vikrīyād vārthakāraṇāt
etad vijñātum icchāmi kā nu tasya gatir bhavet
2brahmovāca
2bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate
dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam
3vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ
ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ
4ghātakaḥ khādako vāpi tathā yaś cānumanyate
yāvanti tasyā lomāni tāvad varṣāṇi majjati
5ye doṣā yādṛśāś caiva dvijayajñopaghātake
vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho
6apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati
yāvad dāne phalaṃ tasyās tāvan nirayam ṛcchati
7suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute
suvarṇaṃ paramaṃ hy uktaṃ dakṣiṇārtham asaṃśayam
8gopradānaṃ tārayate sapta pūrvāṃs tathā parān
suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate
9suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā
suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam
10kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato
eṣā me dakṣiṇā proktā samāsena mahādyute
11bhīṣma uvāca
11etat pitāmahenoktam indrāya bharatarṣabha
indro daśarathāyāha rāmāyāha pitā tathā
12rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine
ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho
13pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ
durdharaṃ dhārayām āsū rājānaś caiva dhārmikāḥ
upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira
14ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi
yajñeṣu gopradāneṣu dvayor api samāgame
15tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā
iti brahmā sa bhagavān uvāca parameśvaraḥ