Book 13 Chapter 70
1yudhiṣṭhira uvāca
1dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha
vistareṇa mahābāho na hi tṛpyāmi kathyatām
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ
3ṛṣir uddālakir dīkṣām upagamya tataḥ sutam
tvaṃ mām upacarasveti nāciketam abhāṣata
samāpte niyame tasmin maharṣiḥ putram abravīt
4upasparśanasaktasya svādhyāyaniratasya ca
idhmā darbhāḥ sumanasaḥ kalaśaś cābhito jalam
vismṛtaṃ me tad ādāya nadītīrād ihāvraja
5gatvānavāpya tat sarvaṃ nadīvegasamāplutam
na paśyāmi tad ity evaṃ pitaraṃ so 'bravīn muniḥ
6kṣutpipāsāśramāviṣṭo munir uddālakis tadā
yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ
7tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ
prasīdeti bruvann eva gatasattvo 'patad bhuvi
8nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ
kiṃ mayā kṛtam ity uktvā nipapāta mahītale
9tasya duḥkhaparītasya svaṃ putram upagūhataḥ
vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī
10pitryeṇāśruprapātena nāciketaḥ kurūdvaha
prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam
11sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ
divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam
12api putra jitā lokāḥ śubhās te svena karmaṇā
diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ
13pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā
anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat
14kurvan bhavacchāsanam āśu yāto; hy ahaṃ viśālāṃ ruciraprabhāvām
vaivasvatīṃ prāpya sabhām apaśyaṃ; sahasraśo yojanahaimabhaumām
15dṛṣṭvaiva mām abhimukham āpatantaṃ; gṛhaṃ nivedyāsanam ādideśa
vaivasvato 'rghyādibhir arhaṇaiś ca; bhavatkṛte pūjayām āsa māṃ saḥ
16tatas tv ahaṃ taṃ śanakair avocaṃ; vṛtaṃ sadasyair abhipūjyamānam
prāpto 'smi te viṣayaṃ dharmarāja; lokān arhe yān sma tān me vidhatsva
17yamo 'bravīn māṃ na mṛto 'si saumya; yamaṃ paśyety āha tu tvāṃ tapasvī
pitā pradīptāgnisamānatejā; na tac chakyam anṛtaṃ vipra kartum
18dṛṣṭas te 'haṃ pratigacchasva tāta; śocaty asau tava dehasya kartā
dadāmi kiṃ cāpi manaḥpraṇītaṃ; priyātithe tava kāmān vṛṇīṣva
19tenaivam uktas tam ahaṃ pratyavocaṃ; prāpto 'smi te viṣayaṃ durnivartyam
icchāmy ahaṃ puṇyakṛtāṃ samṛddhāṃl; lokān draṣṭuṃ yadi te 'haṃ varārhaḥ
20yānaṃ samāropya tu māṃ sa devo; vāhair yuktaṃ suprabhaṃ bhānumantam
saṃdarśayām āsa tadā sma lokān; sarvāṃs tadā puṇyakṛtāṃ dvijendra
21apaśyaṃ tatra veśmāni taijasāni kṛtātmanām
nānāsaṃsthānarūpāṇi sarvaratnamayāni ca
22candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
anekaśatabhaumāni sāntarjalavanāni ca
23vaiḍūryārkaprakāśāni rūpyarukmamayāni ca
taruṇādityavarṇāni sthāvarāṇi carāṇi ca
24bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca
sarvakāmaphalāṃś caiva vṛkṣān bhavanasaṃsthitān
25nadyo vīthyaḥ sabhā vāpī dīrghikāś caiva sarvaśaḥ
ghoṣavanti ca yānāni yuktāny eva sahasraśaḥ
26kṣīrasravā vai sarito girīṃś ca; sarpis tathā vimalaṃ cāpi toyam
vaivasvatasyānumatāṃś ca deśān; adṛṣṭapūrvān subahūn apaśyam
27sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam; avocaṃ vai prabhaviṣṇuṃ purāṇam
kṣīrasyaitāḥ sarpiṣaś caiva nadyaḥ; śaśvat srotāḥ kasya bhojyāḥ pradiṣṭāḥ
28yamo 'bravīd viddhi bhojyās tvam etā; ye dātāraḥ sādhavo gorasānām
anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām
29na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca
jñātvā deyā vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam
30svādhyāyāḍhyo yo 'timātraṃ tapasvī; vaitānastho brāhmaṇaḥ pātram āsām
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ
31tisro rātrīr adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ
vatsaiḥ prītāḥ suprajāḥ sopacārās; tryahaṃ dattvā gorasair vartitavyam
32dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ; kalyāṇavatsām apalāyinīṃ ca
yāvanti lomāni bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
33tathānaḍvāhaṃ brāhmaṇāya pradāya; dāntaṃ dhuryaṃ balavantaṃ yuvānam
kulānujīvaṃ vīryavantaṃ bṛhantaṃ; bhuṅkte lokān saṃmitān dhenudasya
34 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ
vṛttiglāne saṃbhrame vā mahārthe; kṛṣyarthe vā homahetoḥ prasūtyām
35gurvarthe vā bālapuṣṭyābhiṣaṅgād; gāvo dātuṃ deśakālo 'viśiṣṭaḥ
antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caudakāś ca
36nāciketa uvāca
36śrutvā vaivasvatavacas tam ahaṃ punar abruvam
agomī gopradātṝṇāṃ kathaṃ lokān nigacchati
37tato yamo 'bravīd dhīmān gopradāne parāṃ gatim
gopradānānukalpaṃ tu gām ṛte santi gopradāḥ
38alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ
tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva
39ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ
sa durgāt tārito dhenvā kṣīranadyāṃ pramodate
40tilālābhe ca yo dadyāj jaladhenuṃ yatavrataḥ
sa kāmapravahāṃ śītāṃ nadīm etām upāśnute
41evamādīni me tatra dharmarājo nyadarśayat
dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta
42nivedaye cāpi priyaṃ bhavatsu; kratur mahān alpadhanapracāraḥ
prāpto mayā tāta sa matprasūtaḥ; prapatsyate vedavidhipravṛttaḥ
43śāpo hy ayaṃ bhavato 'nugrahāya; prāpto mayā yatra dṛṣṭo yamo me
dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ; niḥsaṃdigdhaṃ dānadharmāṃś cariṣye
44idaṃ ca mām abravīd dharmarājaḥ; punaḥ punaḥ saṃprahṛṣṭo dvijarṣe
dānena tāta prayato 'bhūḥ sadaiva; viśeṣato gopradānaṃ ca kuryāḥ
45śuddho hy artho nāvamanyaḥ svadharmāt; pātre deyaṃ deśakālopapanne
tasmād gāvas te nityam eva pradeyā; mā bhūc ca te saṃśayaḥ kaś cid atra
46etāḥ purā adadan nityam eva; śāntātmāno dānapathe niviṣṭāḥ
tapāṃsy ugrāṇy apratiśaṅkamānās; te vai dānaṃ pradaduś cāpi śaktyā
47kāle śaktyā matsaraṃ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ
dattvā taptvā lokam amuṃ prapannā; dedīpyante puṇyaśīlāś ca nāke
48etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattaṃ prāpaṇīyaṃ parīkṣya
kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ; rasair gavāṃ śakṛtā prasnavair vā
49vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne
tīrthāvāptir goprayuktapradāne; pāpotsargaḥ kapilāyāḥ pradāne
50gām apy ekāṃ kapilāṃ saṃpradāya; nyāyopetāṃ kalmaṣād vipramucyet
gavāṃ rasāt paramaṃ nāsti kiṃ cid; gavāṃ dānaṃ sumahat tad vadanti
51gāvo lokān dhārayanti kṣarantyo; gāvaś cānnaṃ saṃjanayanti loke
yas taj jānan na gavāṃ hārdam eti; sa vai gantā nirayaṃ pāpacetāḥ
52 yat te dātuṃ gosahasraṃ śataṃ vā; śatārdhaṃ vā daśa vā sādhuvatsāḥ
apy ekāṃ vā sādhave brāhmaṇāya; sāsyāmuṣmin puṇyatīrthā nadī vai
53prāptyā puṣṭyā lokasaṃrakṣaṇena; gāvas tulyāḥ sūryapādaiḥ pṛthivyām
śabdaś caikaḥ saṃtatiś copabhogas; tasmād godaḥ sūrya ivābhibhāti
54guruṃ śiṣyo varayed gopradāne; sa vai vaktā niyataṃ svargadātā
vidhijñānāṃ sumahān eṣa dharmo; vidhiṃ hy ādyaṃ vidhayaḥ saṃśrayanti
55etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya
tvayy āśaṃsanty amarā mānavāś ca; vayaṃ cāpi prasṛte puṇyaśīlāḥ
56ity ukto 'haṃ dharmarājñā maharṣe; dharmātmānaṃ śirasābhipraṇamya
anujñātas tena vaivasvatena; pratyāgamaṃ bhagavatpādamūlam