Book 13 Chapter 68
1yudhiṣṭhira uvāca
1bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam
kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ
2pṛthivīṃ kṣatriyo dadyād brāhmaṇas tāṃ svakarmaṇā
vidhivat pratigṛhṇīyān na tv anyo dātum arhati
3sarvavarṇais tu yac chakyaṃ pradātuṃ phalakāṅkṣibhiḥ
vede vā yat samāmnātaṃ tan me vyākhyātum arhasi
4bhīṣma uvāca
4tulyanāmāni deyāni trīṇi tulyaphalāni ca
sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī
5yo brūyāc cāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm
pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute
6tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param
saṃnikṛṣṭaphalās tā hi laghvarthāś ca yudhiṣṭhira
mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ
7vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ
maṅgalāyatanaṃ devyas tasmāt pūjyāḥ sadaiva hi
8pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām
pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃ cana
9pracāre vā nipāne vā budho nodvejayeta gāḥ
tṛṣitā hy abhivīkṣantyo naraṃ hanyuḥ sabāndhavam
10pitṛsadmāni satataṃ devatāyatanāni ca
pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ
11grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ
akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam
12sa hi putrān yaśorthaṃ ca śriyaṃ cāpy adhigacchati
nāśayaty aśubhaṃ caiva duḥsvapnaṃ ca vyapohati
13yudhiṣṭhira uvāca
13deyāḥ kiṃlakṣaṇā gāvaḥ kāś cāpi parivarjayet
kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca
14bhīṣma uvāca
14asadvṛttāya pāpāya lubdhāyānṛtavādine
havyakavyavyapetāya na deyā gauḥ kathaṃ cana
15bhikṣave bahuputrāya śrotriyāyāhitāgnaye
dattvā daśagavāṃ dātā lokān āpnoty anuttamān
16yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat
sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ
17yaś cainam utpādayati yaś cainaṃ trāyate bhayāt
yaś cāsya kurute vṛttiṃ sarve te pitaras trayaḥ
18kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ
aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ
19vedāntaniṣṭhasya bahuśrutasya; prajñānatṛptasya jitendriyasya
śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṃ priyavādinaś ca
20yaḥ kṣudbhayād vai na vikarma kuryān; mṛdur dāntaś cātitheyaś ca nityam
vṛttiṃ viprāyātisṛjeta tasmai; yas tulyaśīlaś ca saputradāraḥ
21śubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇasvāpahāre
sarvāvasthaṃ brāhmaṇasvāpahāro; dārāś caiṣāṃ dūrato varjanīyāḥ