Book 13 Chapter 67
1yudhiṣṭhira uvāca
1tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha
annānāṃ vāsasāṃ caiva bhūya eva bravīhi me
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira
3madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha
gaṅgāyamunayor madhye yāmunasya girer adhaḥ
4parṇaśāleti vikhyāto ramaṇīyo narādhipa
vidvāṃsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṃs tadā
5atha prāha yamaḥ kaṃ cit puruṣaṃ kṛṣṇavāsasam
raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam
6gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya
agastyaṃ gotrataś cāpi nāmataś cāpi śarmiṇam
7śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam
mā cānyam ānayethās tvaṃ sagotraṃ tasya pārśvataḥ
8sa hi tādṛgguṇas tena tulyo 'dhyayanajanmanā
apatyeṣu tathā vṛtte samastenaiva dhīmatā
tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me
9sa gatvā pratikūlaṃ tac cakāra yamaśāsanam
tam ākramyānayām āsa pratiṣiddho yamena yaḥ
10tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān
provāca nīyatām eṣa so 'nya ānīyatām iti
11evam ukte tu vacane dharmarājena sa dvijaḥ
uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai
yo me kālo bhavec cheṣas taṃ vaseyam ihācyuta
12yama uvāca
12nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃ cana
yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam
13gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute
brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ity uta
14brāhmaṇa uvāca
14yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me
sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama
15yama uvāca
15śṛṇu tattvena viprarṣe pradānavidhim uttamam
tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam
16tilāś ca saṃpradātavyā yathāśakti dvijarṣabha
nityadānāt sarvakāmāṃs tilā nirvartayanty uta
17tilāñ śrāddhe praśaṃsanti dānam etad dhy anuttamam
tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā
18tilā bhakṣayitavyāś ca sadā tv ālabhanaṃ ca taiḥ
kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe
19tathāpaḥ sarvadā deyāḥ peyāś caiva na saṃśayaḥ
puṣkariṇyas taḍāgāni kūpāṃś caivātra khānayet
20etat sudurlabhataram iha loke dvijottama
āpo nityaṃ pradeyās te puṇyaṃ hy etad anuttamam
21prapāś ca kāryāḥ pānārthaṃ nityaṃ te dvijasattama
bhukte 'py atha pradeyaṃ te pānīyaṃ vai viśeṣataḥ
22ity ukte sa tadā tena yamadūtena vai gṛhān
nītaś cakāra ca tathā sarvaṃ tad yamaśāsanam
23nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā
yayau sa dharmarājāya nyavedayata cāpi tam
24taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān
kṛtvā ca saṃvidaṃ tena visasarja yathāgatam
25tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha
pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat
26tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā
tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn
27dātavyāḥ satataṃ dīpās tasmād bharatasattama
devānāṃ ca pitṝṇāṃ ca cakṣuṣy āste matāḥ prabho
28ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa
tāni vikrīya yajate brāhmaṇo hy abhayaṃkaraḥ
29yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai
ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca
30yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham
ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit
31vāsasāṃ tu pradānena svadāranirato naraḥ
suvastraś ca suveṣaś ca bhavatīty anuśuśruma
32gāvaḥ suvarṇaṃ ca tathā tilāś caivānuvarṇitāḥ
bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt
33vivāhāṃś caiva kurvīta putrān utpādayeta ca
putralābho hi kauravya sarvalābhād viśiṣyate