Book 13 Chapter 62
1yudhiṣṭhira uvāca
1kāni dānāni loke 'smin dātukāmo mahīpatiḥ
guṇādhikebhyo viprebhyo dadyād bharatasattama
2kena tuṣyanti te sadyas tuṣṭāḥ kiṃ pradiśanty uta
śaṃsa me tan mahābāho phalaṃ puṇyakṛtaṃ mahat
3dattaṃ kiṃ phalavad rājann iha loke paratra ca
bhavataḥ śrotum icchāmi tan me vistarato vada
4bhīṣma uvāca
4imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ
yad uktavān asau tan me gadataḥ śṛṇu bhārata
5nārada uvāca
5annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā
lokatantraṃ hi yajñāś ca sarvam anne pratiṣṭhitam
6annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati
tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ
7annam ūrjaskaraṃ loke prāṇāś cānne pratiṣṭhitāḥ
annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho
8annād gṛhasthā loke 'smin bhikṣavas tata eva ca
annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ
9kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane
dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā
10brāhmaṇāyābhirūpāya yo dadyād annam arthine
nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ
11śrāntam adhvani vartantaṃ vṛddham arham upasthitam
arcayed bhūtim anvicchan gṛhastho gṛham āgatam
12krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ
annadaḥ prāpnute rājan divi ceha ca yat sukham
13nāvamanyed abhigataṃ na praṇudyāt kathaṃ cana
api śvapāke śuni vā na dānaṃ vipraṇaśyati
14yo dadyād aparikliṣṭam annam adhvani vartate
śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt
15pitṝn devān ṛṣīn viprān atithīṃś ca janādhipa
yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat
16kṛtvāpi pāpakaṃ karma yo dadyād annam arthine
brāhmaṇāya viśeṣeṇa na sa pāpena yujyate
17brāhmaṇeṣv akṣayaṃ dānam annaṃ śūdre mahāphalam
annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate
18na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā
bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ
19annadasyānnavṛkṣāś ca sarvakāmaphalānvitāḥ
bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ
20āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ
asmākam api putro vā pautro vānnaṃ pradāsyati
21brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate
akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt
22brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk
viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā
23satkṛtāś ca nivartante tad atīva pravardhate
mahābhoge kule janma pretya prāpnoti bhārata
24dattvā tv annaṃ naro loke tathā sthānam anuttamam
mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ
25annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam
annadaḥ paśumān putrī dhanavān bhogavān api
26prāṇavāṃś cāpi bhavati rūpavāṃś ca tathā nṛpa
annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ
27annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi
pradātā sukham āpnoti devaiś cāpy abhipūjyate
28brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat
upyate tatra yad bījaṃ tad dhi puṇyaphalaṃ mahat
29pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavaty uta
sarvāṇy anyāni dānāni parokṣaphalavanty uta
30annād dhi prasavaṃ viddhi ratim annād dhi bhārata
dharmārthāv annato viddhi roganāśaṃ tathānnataḥ
31annaṃ hy amṛtam ity āha purākalpe prajāpatiḥ
annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam
32annapraṇāśe bhidyante śarīre pañca dhātavaḥ
balaṃ balavato 'pīha praṇaśyaty annahānitaḥ
33āvāhāś ca vivāhāś ca yajñāś cānnam ṛte tathā
na vartante naraśreṣṭha brahma cātra pralīyate
34annataḥ sarvam etad dhi yat kiṃ cit sthāṇu jaṅgamam
triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ
35annadasya manuṣyasya balam ojo yaśaḥ sukham
kīrtiś ca vardhate śaśvat triṣu lokeṣu pārthiva
36megheṣv ambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ
tac ca meghagataṃ vāri śakro varṣati bhārata
37ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ
vāyur ādityatas tāṃś ca rasān devaḥ prajāpatiḥ
38tad yadā meghato vāri patitaṃ bhavati kṣitau
tadā vasumatī devī snigdhā bhavati bhārata
39tataḥ sasyāni rohanti yena vartayate jagat
māṃsamedosthiśukrāṇāṃ prādurbhāvas tataḥ punaḥ
40saṃbhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate
agnīṣomau hi tac chukraṃ prajanaḥ puṣyataś ca ha
41evam annaṃ ca sūryaś ca pavanaḥ śukram eva ca
eka eva smṛto rāśir yato bhūtāni jajñire
42prāṇān dadāti bhūtānāṃ tejaś ca bharatarṣabha
gṛham abhyāgatāyāśu yo dadyād annam arthine
43bhīṣma uvāca
43nāradenaivam ukto 'ham adām annaṃ sadā nṛpa
anasūyus tvam apy annaṃ tasmād dehi gatajvaraḥ
44dattvānnaṃ vidhivad rājan viprebhyas tvam api prabho
yathāvad anurūpebhyas tataḥ svargam avāpsyasi
45annadānāṃ hi ye lokās tāṃs tvaṃ śṛṇu narādhipa
bhavanāni prakāśante divi teṣāṃ mahātmanām
nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca
46candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
taruṇādityavarṇāni sthāvarāṇi carāṇi ca
47anekaśatabhaumāni sāntarjalavanāni ca
vaiḍūryārkaprakāśāni raupyarukmamayāni ca
48sarvakāmaphalāś cāpi vṛkṣā bhavanasaṃsthitāḥ
vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś caiva sarvaśaḥ
49ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ
bhakṣyabhojyamayāḥ śailā vāsāṃsy ābharaṇāni ca
50kṣīraṃ sravantyaḥ saritas tathā caivānnaparvatāḥ
prāsādāḥ pāṇḍurābhrābhāḥ śayyāś ca kanakojjvalāḥ
tān annadāḥ prapadyante tasmād annaprado bhava
51ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām
tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi