Book 13 Chapter 57
1yudhiṣṭhira uvāca
1muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ
hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām
2prāpya rājyāni śataśo mahīṃ jitvāpi bhārata
koṭiśaḥ puruṣān hatvā paritapye pitāmaha
3kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati
yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhis tathā
4vayaṃ hi tān gurūn hatvā jñātīṃś ca suhṛdo 'pi ca
avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ
5śarīraṃ yoktum icchāmi tapasogreṇa bhārata
upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate
6vaiśaṃpāyana uvāca
6yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ
parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata
7rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi
yā gatiḥ prāpyate yena pretyabhāveṣu bhārata
8tapasā prāpyate svargas tapasā prāpyate yaśaḥ
āyuḥprakarṣo bhogāś ca labhyante tapasā vibho
9jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca
saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha
10dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati
upabhogāṃs tu dānena brahmacaryeṇa jīvitam
11ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule
phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet
12payobhakṣo divaṃ yāti snānena draviṇādhikaḥ
guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ
13gavāḍhyaḥ śākadīkṣābhiḥ svargam āhus tṛṇāśanāt
striyas triṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet
14nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ
maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake
15sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca
cīravalkalavāsobhir vāsāṃsy ābharaṇāni ca
16śayyāsanāni yānāni yogayukte tapodhane
agnipraveśe niyataṃ brahmaloko vidhīyate
17rasānāṃ pratisaṃhārāt saubhāgyam iha vindati
āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet
18udavāsaṃ vased yas tu sa narādhipatir bhavet
satyavādī naraśreṣṭha daivataiḥ saha modate
19kīrtir bhavati dānena tathārogyam ahiṃsayā
dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam
20pānīyasya pradānena kīrtir bhavati śāśvatī
annapānapradānena tṛpyate kāmabhogataḥ
21sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate
devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati
22dīpālokapradānena cakṣuṣmān bhavate naraḥ
prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati
23gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā
keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ
24upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva
kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate
25dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca
brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha
26kratubhiś copavāsaiś ca tridivaṃ yāti bhārata
labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ
27suvarṇaśṛṅgais tu vibhūṣitānāṃ; gavāṃ sahasrasya naraḥ pradātā
prāpnoti puṇyaṃ divi devalokam; ity evam āhur munidevasaṃghāḥ
28prayacchate yaḥ kapilāṃ sacailāṃ; kāṃsyopadohāṃ kanakāgraśṛṅgīm
tais tair guṇaiḥ kāmadughāsya bhūtvā; naraṃ pradātāram upaiti sā gauḥ
29yāvanti lomāni bhavanti dhenvās; tāvat phalaṃ prāpnute gopradātā
putrāṃś ca pautrāṃś ca kulaṃ ca sarvam; āsaptamaṃ tārayate paratra
30sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ; kāṃsyopadohāṃ draviṇottarīyām
dhenuṃ tilānāṃ dadato dvijāya; lokā vasūnāṃ sulabhā bhavanti
31svakarmabhir mānavaṃ saṃnibaddhaṃ; tīvrāndhakāre narake patantam
mahārṇave naur iva vāyuyuktā; dānaṃ gavāṃ tārayate paratra
32yo brahmadeyāṃ tu dadāti kanyāṃ; bhūmipradānaṃ ca karoti vipre
dadāti cānnaṃ vidhivac ca yaś ca; sa lokam āpnoti puraṃdarasya
33naiveśikaṃ sarvaguṇopapannaṃ; dadāti vai yas tu naro dvijāya
svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu
34dhuryapradānena gavāṃ tathāśvair; lokān avāpnoti naro vasūnām
svargāya cāhur hi hiraṇyadānaṃ; tato viśiṣṭaṃ kanakapradānam
35chatrapradānena gṛhaṃ variṣṭhaṃ; yānaṃ tathopānahasaṃpradāne
vastrapradānena phalaṃ surūpaṃ; gandhapradāne surabhir naraḥ syāt
36puṣpopagaṃ vātha phalopagaṃ vā; yaḥ pādapaṃ sparśayate dvijāya
sa strīsamṛddhaṃ bahuratnapūrṇaṃ; labhaty ayatnopagataṃ gṛhaṃ vai
37bhakṣānnapānīyarasapradātā; sarvān avāpnoti rasān prakāmam
pratiśrayācchādanasaṃpradātā; prāpnoti tān eva na saṃśayo 'tra
38sragdhūpagandhāny anulepanāni; snānāni mālyāni ca mānavo yaḥ
dadyād dvijebhyaḥ sa bhaved arogas; tathābhirūpaś ca narendraloke
39bījair aśūnyaṃ śayanair upetaṃ; dadyād gṛhaṃ yaḥ puruṣo dvijāya
puṇyābhirāmaṃ bahuratnapūrṇaṃ; labhaty adhiṣṭhānavaraṃ sa rājan
40sugandhacitrāstaraṇopapannaṃ; dadyān naro yaḥ śayanaṃ dvijāya
rūpānvitāṃ pakṣavatīṃ manojñāṃ; bhāryām ayatnopagatāṃ labhet saḥ
41pitāmahasyānucaro vīraśāyī bhaven naraḥ
nādhikaṃ vidyate tasmād ity āhuḥ paramarṣayaḥ
42vaiśaṃpāyana uvāca
42tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ
nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā
43tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha
pitāmahasya yad vākyaṃ tad vo rocatv iti prabhuḥ
44tatas tu pāṇḍavāḥ sarve draupadī ca yaśasvinī
yudhiṣṭhirasya tad vākyaṃ bāḍham ity abhyapūjayan