Book 13 Chapter 56
1cyavana uvāca
1avaśyaṃ kathanīyaṃ me tavaitan narapuṃgava
yadarthaṃ tvāham ucchettuṃ saṃprāpto manujādhipa
2bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa
te ca bhedaṃ gamiṣyanti daivayuktena hetunā
3kṣatriyāś ca bhṛgūn sarvān vadhiṣyanti narādhipa
ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ
4tata utpatsyate 'smākaṃ kule gotravivardhanaḥ
aurvo nāma mahātejā jvalanārkasamadyutiḥ
5sa trailokyavināśāya kopāgniṃ janayiṣyati
mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt
6kaṃ cit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati
samudre vaḍavāvaktre prakṣipya munisattamaḥ
7putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam
sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha
8kṣatriyāṇām abhāvāya daivayuktena hetunā
sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati
9jamadagnau mahābhāge tapasā bhāvitātmani
sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati
10kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati
udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama
11gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ
brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati
12kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā
viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam
tapasā mahatā yuktaṃ pradāsyati mahādyute
13striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ
pitāmahaniyogād vai nānyathaitad bhaviṣyati
14tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati
bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām
15bhīṣma uvāca
15kuśikas tu muner vākyaṃ cyavanasya mahātmanaḥ
śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha
evam astv iti dharmātmā tadā bharatasattama
16cyavanas tu mahātejāḥ punar eva narādhipam
varārthaṃ codayām āsa tam uvāca sa pārthivaḥ
17bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune
brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet
18evam uktas tathety evaṃ pratyuktvā cyavano muniḥ
abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā
19etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa
bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam
20yathoktaṃ muninā cāpi tathā tad abhavan nṛpa
janma rāmasya ca muner viśvāmitrasya caiva ha