Book 13 Chapter 55
1cyavana uvāca
1varaś ca gṛhyatāṃ matto yaś ca te saṃśayo hṛdi
taṃ ca brūhi naraśreṣṭha sarvaṃ saṃpādayāmi te
2kuśika uvāca
2yadi prīto 'si bhagavaṃs tato me vada bhārgava
kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam
3śayanaṃ caikapārśvena divasān ekaviṃśatim
akiṃcid uktvā gamanaṃ bahiś ca munipuṃgava
4antardhānam akasmāc ca punar eva ca darśanam
punaś ca śayanaṃ vipra divasān ekaviṃśatim
5tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama
samupānīya vividhaṃ yad dagdhaṃ jātavedasā
niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā
6dhanānāṃ ca visargasya vanasyāpi ca darśanam
prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune
7maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam
punaś cādarśanaṃ tasya śrotum icchāmi kāraṇam
8atīva hy atra muhyāmi cintayāno divāniśam
na caivātrādhigacchāmi sarvasyāsya viniścayam
etad icchāmi kārtsnyena satyaṃ śrotuṃ tapodhana
9cyavana uvāca
9śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā
na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva
10pitāmahasya vadataḥ purā devasamāgame
śrutavān asmi yad rājaṃs tan me nigadataḥ śṛṇu
11brahmakṣatravirodhena bhavitā kulasaṃkaraḥ
pautras te bhavitā rājaṃs tejovīryasamanvitaḥ
12tataḥ svakularakṣārtham ahaṃ tvā samupāgamam
cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava
13tato 'ham āgamya purā tvām avocaṃ mahīpate
niyamaṃ kaṃ cid ārapsye śuśrūṣā kriyatām iti
14na ca te duṣkṛtaṃ kiṃ cid aham āsādayaṃ gṛhe
tena jīvasi rājarṣe na bhavethās tato 'nyathā
15etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim
supto 'smi yadi māṃ kaś cid bodhayed iti pārthiva
16yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ
ahaṃ tadaiva te prīto manasā rājasattama
17utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate
pṛccheḥ kva yāsyasīty evaṃ śapeyaṃ tvām iti prabho
18antarhitaś cāsmi punaḥ punar eva ca te gṛhe
yogam āsthāya saṃviṣṭo divasān ekaviṃśatim
19kṣudhito mām asūyethāḥ śramād veti narādhipa
etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā
20na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva
sabhāryasya naraśreṣṭha tena te prītimān aham
21bhojanaṃ ca samānāyya yat tad ādīpitaṃ mayā
krudhyethā yadi mātsaryād iti tan marṣitaṃ ca te
22tato 'haṃ ratham āruhya tvām avocaṃ narādhipa
sabhāryo māṃ vahasveti tac ca tvaṃ kṛtavāṃs tathā
23aviśaṅko narapate prīto 'haṃ cāpi tena te
dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat
24tataḥ prītena te rājan punar etat kṛtaṃ tava
sabhāryasya vanaṃ bhūyas tad viddhi manujādhipa
25prītyarthaṃ tava caitan me svargasaṃdarśanaṃ kṛtam
yat te vane 'smin nṛpate dṛṣṭaṃ divyaṃ nidarśanam
26svargoddeśas tvayā rājan saśarīreṇa pārthiva
muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama
27nidarśanārthaṃ tapaso dharmasya ca narādhipa
tatra yāsīt spṛhā rājaṃs tac cāpi viditaṃ mama
28brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaś ca pṛthivīpate
avamanya narendratvaṃ devendratvaṃ ca pārthiva
29evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham
brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā
30bhaviṣyaty eṣa te kāmaḥ kuśikāt kauśiko dvijaḥ
tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati
31vaṃśas te pārthivaśreṣṭha bhṛgūṇām eva tejasā
pautras te bhavitā vipra tapasvī pāvakadyutiḥ
32yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati
trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te
33varaṃ gṛhāṇa rājarṣe yas te manasi vartate
tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate
34kuśika uvāca
34eṣa eva varo me 'dya yat tvaṃ prīto mahāmune
bhavatv etad yathāttha tvaṃ tapaḥ pautre mamānagha
brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ
35punaś cākhyātum icchāmi bhagavan vistareṇa vai
katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana
kaś cāsau bhavitā bandhur mama kaś cāpi saṃmataḥ