Book 13 Chapter 53
1yudhiṣṭhira uvāca
1tasminn antarhite vipre rājā kim akarot tadā
bhāryā cāsya mahābhāgā tan me brūhi pitāmaha
2bhīṣma uvāca
2adṛṣṭvā sa mahīpālas tam ṛṣiṃ saha bhāryayā
pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ
3sa praviśya purīṃ dīno nābhyabhāṣata kiṃ cana
tad eva cintayām āsa cyavanasya viceṣṭitam
4atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ
dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam
5vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca
darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ
6yathāsthānaṃ tu tau sthitvā bhūyas taṃ saṃvavāhatuḥ
athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ
7tenaiva ca sa kālena pratyabudhyata vīryavān
na ca tau cakratuḥ kiṃ cid vikāraṃ bhayaśaṅkitau
8pratibuddhas tu sa munis tau provāca viśāṃ pate
tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata
9tatheti tau pratiśrutya kṣudhitau śramakarśitau
śatapākena tailena mahārheṇopatasthatuḥ
10tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ
na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ
11yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ
tata utthāya sahasā snānaśālāṃ viveśa ha
kḷptam eva tu tatrāsīt snānīyaṃ pārthivocitam
12asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata
sa muniḥ punar evātha nṛpateḥ paśyatas tadā
nāsūyāṃ cakratus tau ca daṃpatī bharatarṣabha
13atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ
darśayām āsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ
14saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim
siddham annam iti prahvo nirvikāro nyavedayat
15ānīyatām iti munis taṃ covāca narādhipam
rājā ca samupājahre tadannaṃ saha bhāryayā
16māṃsaprakārān vividhāñ śākāni vividhāni ca
vesavāravikārāṃś ca pānakāni laghūni ca
17rasālāpūpakāṃś citrān modakān atha ṣāḍavān
rasān nānāprakārāṃś ca vanyaṃ ca munibhojanam
18phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ
badareṅgudakāśmaryabhallātakavaṭāni ca
19gṛhasthānāṃ ca yad bhojyaṃ yac cāpi vanavāsinām
sarvam āhārayām āsa rājā śāpabhayān muneḥ
20atha sarvam upanyastam agrataś cyavanasya tat
tataḥ sarvaṃ samānīya tac ca śayyāsanaṃ muniḥ
21vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha
sarvam ādīpayām āsa cyavano bhṛgunandanaḥ
22na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau
tayoḥ saṃprekṣator eva punar antarhito 'bhavat
23tatraiva ca sa rājarṣis tasthau tāṃ rajanīṃ tadā
sabhāryo vāgyataḥ śrīmān na ca taṃ kopa āviśat
24nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani
śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ
25vastraṃ ca vividhākāram abhavat samupārjitam
na śaśāka tato draṣṭum antaraṃ cyavanas tadā
26punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam
sabhāryo māṃ rathenāśu vaha yatra bravīmy aham
27tatheti ca prāha nṛpo nirviśaṅkas tapodhanam
krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ
28ity uktaḥ sa munis tena rājñā hṛṣṭena tad vacaḥ
cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam
29sajjīkuru rathaṃ kṣipraṃ yas te sāṃgrāmiko mataḥ
sāyudhaḥ sapatākaś ca saśaktiḥ kaṇayaṣṭimān
30kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ
gadākhaḍganibaddhaś ca parameṣuśatānvitaḥ
31tataḥ sa taṃ tathety uktvā kalpayitvā mahāratham
bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā
32tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat
sarvam etat tato dattvā nṛpo vākyam athābravīt
33bhagavan kva ratho yātu bravītu bhṛgunandanaḥ
yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ
34evam uktas tu bhagavān pratyuvācātha taṃ nṛpam
itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ
35śramo mama yathā na syāt tathā me chandacāriṇau
sukhaṃ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu
36notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṃ vasu
brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṃ pathi
37sarvaṃ dāsyāmy aśeṣeṇa dhanaṃ ratnāni caiva hi
kriyatāṃ nikhilenaitan mā vicāraya pārthiva
38tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt
yad yad brūyān munis tat tat sarvaṃ deyam aśaṅkitaiḥ
39tato ratnāny anekāni striyo yugyam ajāvikam
kṛtākṛtaṃ ca kanakaṃ gajendrāś cācalopamāḥ
40anvagacchanta tam ṛṣiṃ rājāmātyāś ca sarvaśaḥ
hāhābhūtaṃ ca tat sarvam āsīn nagaram ārtimat
41tau tīkṣṇāgreṇa sahasā pratodena pracoditau
pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ
42vepamānau virāhārau pañcāśad rātrakarśitau
kathaṃ cid ūhatur vīrau daṃpatī taṃ rathottamam
43bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam
dadṛśāte mahārāja puṣpitāv iva kiṃśukau
44tau dṛṣṭvā pauravargas tu bhṛśaṃ śokaparāyaṇaḥ
abhiśāpabhayāt trasto na ca kiṃ cid uvāca ha
45dvandvaśaś cābruvan sarve paśyadhvaṃ tapaso balam
kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ
46aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ
rājñaś cāpi sabhāryasya dhairyaṃ paśyata yādṛśam
47śrāntāv api hi kṛcchreṇa ratham etaṃ samūhatuḥ
na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ
48bhīṣma uvāca
48tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ
vasu viśrāṇayām āsa yathā vaiśravaṇas tathā
49tatrāpi rājā prītātmā yathājñaptam athākarot
tato 'sya bhagavān prīto babhūva munisattamaḥ
50avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha
vimocya caitau vidhivat tato vākyam uvāca ha
51snigdhagambhīrayā vācā bhārgavaḥ suprasannayā
dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata
52sukumārau ca tau vidvān karābhyāṃ munisattamaḥ
pasparśāmṛtakalpābhyāṃ snehād bharatasattama
53athābravīn nṛpo vākyaṃ śramo nāsty āvayor iha
viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava
54atha tau bhagavān prāha prahṛṣṭaś cyavanas tadā
na vṛthā vyāhṛtaṃ pūrvaṃ yan mayā tad bhaviṣyati
55ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham
kaṃ cit kālaṃ vrataparo nivatsyāmīha pārthiva
56gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi
ihasthaṃ māṃ sabhāryas tvaṃ draṣṭāsi śvo narādhipa
57na ca manyus tvayā kāryaḥ śreyas te samupasthitam
yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ saṃbhaviṣyati
58ity evam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā
provāca muniśārdūlam idaṃ vacanam arthavat
59na me manyur mahābhāga pūto 'smi bhagavaṃs tvayā
saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau
60pratodena vraṇā ye me sabhāryasya kṛtās tvayā
tān na paśyāmi gātreṣu svastho 'smi saha bhāryayā
61imāṃ ca devīṃ paśyāmi mune divyāpsaropamām
śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā
62tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune
naitac citraṃ tu bhagavaṃs tvayi satyaparākrama
63ity uktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā
āgacchethāḥ sabhāryaś ca tvam iheti narādhipa
64ity uktaḥ samanujñāto rājarṣir abhivādya tam
prayayau vapuṣā yukto nagaraṃ devarājavat
65tata enam upājagmur amātyāḥ sapurohitāḥ
balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayas tathā
66tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan
praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ
67tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ
bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ
68tatas tu tau navam abhivīkṣya yauvanaṃ; parasparaṃ vigatajarāv ivāmarau
nanandatuḥ śayanagatau vapurdharau; śriyā yutau dvijavaradattayā tayā
69sa cāpy ṛṣir bhṛgukulakīrtivardhanas; tapodhano vanam abhirāmam ṛddhimat
manīṣayā bahuvidharatnabhūṣitaṃ; sasarja yan nāsti śatakrator api